Book Title: Prachin Stavan Ratna Sangraha Part 01
Author(s): Gyanvimalsuri, Muktivimal Gani
Publisher: Jamnabhai Bhagubhai Shreshthi

View full book text
Previous | Next

Page 382
________________ (३४२) ॥अथ श्रीशान्तिनाथजिनकलशप्रारंनः॥ ॥शार्दूलविक्रीडितवृत्तम् ॥ श्रेयाश्रीजयमङ्गलाभ्युदयतावल्लीपरोहाम्बुदो, दारिद्रुमकाननैकदलने मत्तोडुरः सिन्धुरः । १विश्वेऽस्मिन् प्रकटमभावमहिमा सौभाग्यभाग्योदयः, सा श्रीशान्तिजिनेश्वरोऽभिमतदो जीयात् सुवर्णच्छविः ॥१॥ ॥ गद्यपाठ ॥ २.अहो भव्यभव्याः शृणुत तावत् सकलमंगलबालाकेलिकलनबसनकमललीलासकलकरोलम्बितचिनवृत्तयः । विहितश्रीजिनेन्द्रभक्तिमवृत्तयः । सांप्रतं श्रीमत्र शान्तिजिनजन्माभिषेककलशम् । दास दी. (२२१ १सत तथा नशा .) (माराम भरमा- देशी.) શ્રી શાંતિજિનવર સયલસુખકર કલશ ભણિએ તાસ, જેમ ભાવિકજનને સર્વસંપત્તિ બહુલ લીલવિલાસ કુરૂનામજનપદતિલકસમેવડ હાથ્થણઉર સાર, જિણે નયરી કચણયણધણકણ સુગુણજણ આધાર. ૧ તિહાં રાય રાજે બહુ દીવાજે વિશ્વસેનનરી નિજપ્રકૃતિ સમહ તેજે તપનહ માનું ચંદ દિણંદ, તસ “પયણખાણ પટ્ટરાણું નામે અચિરાનાર, १ विश्वे संस्तुतसत्प्रतापमहिमा इत्यपि पाठः। २ अहो भव्याः शृणुत तावत्सकलमङ्गलकेलिकलालीलासनका लीलारसरोपितचित्तवृत्तयः साम्पतं श्रीमच्छान्तिजिनेन्द्रजन्माभिषेककलशो गीयते इत्यपि पाठः। ૩ સયલ ઇત્યપિ. ૪ જનપદ એટલે દેશ ૫ પ્રણય એટલે નેહ,

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396