Book Title: Patan na Chaitya Sambandhi be Aprakat Krutio
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ जून - २०१२ वक्त्रेणाशु जितो विधुर्विधुरितः खेटोऽभवत्खेदतः, कार्यं सन्दधदन्तरेव सकले लोके कलङ्की ततः । नेत्राभ्यां कमलोत्करोऽपि च जितो यातो जले भीतितः, किं ते नौमि नवीनपुण्यवपुषः सर्वं हि सत्प्रभावम् (?) ॥४॥ श्रीमत्पत्तनपत्तने प्रवरके ढण्ढेरके पाटके, गच्छे स्वच्छगुणान्विते सदयने श्रीपू(पौ)णिमीयाभिधे । पूज्यश्रीललितादिमप्रभगुरोः पादाम्बुजोपासकः प्राप्तः श्रेष्ठिपदं प्रभाकरसमो वीराह्वयो वीर्यवान् ॥५॥ चैत्ये दौष्यकमुख्यकेन विधिना तेनोच्चकैः कारिते, बिम्बं पार्श्वजिनेश्वरस्य सुखदं श्रीश्यामलाख्यं महत् । सार्धं श्राद्धजनैर्महोत्सवभृतं संस्थापितं चा(सा)ऽऽदरं, यत् पूर्वं हि कुमारपालनृपतेश्चैत्यस्य बिम्बं त्विदम् ॥६॥ श्रीश्रीमालविशालवंशकमले जातो मरालोपमः, श्रीवीराह्वयसन्ततौ दिनमणिर्यस्तेजसीश्रेष्ठिराट् । श्रीभावप्रभसूरिणा स्वगुरुणा सङ्घः समं चाधुना चैत्ये तेन महाजनाधिपतिना संस्थापितः श्रीप्रभुः ॥७॥ विषमकलियुगेऽस्मिन् म्लेच्छतो भीतिमाप्य, परमसमयविद्भिः पूर्वमुत्तारितं यत् । पुनरपि जिनबिम्बं स्थापितं चैत्यगर्भ, वसुतुरगतुरङ्गोर्वीप्रमाणेऽत्र वर्षे ॥८॥ (१७७८) निहितनभसि मासे चन्द्रवारे चतुर्थ्यां, विमलतरविलग्ने श्राविका केसराख्या । विहितजिनपभक्ति|इती तत्सुता श्रीरिव कथयति भद्रं सूरिभावप्रभाख्यः ॥१॥ ॥ इति श्रीमद् बृहच्छ्यामलपार्श्वनाथस्तुत्यष्टकमिति ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7