Book Title: Parshwanath ki Virasat
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
परिशिष्ट
अणण्यफले तवे वोदाणफले किं पत्तियं णं भंते ! देवा देवलोएसु उववज्जति ? तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुव्वतवेणं अजो ! देवा देवलोएसु उववज्जंति । तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वदासी-पुव्वसेजमेणं अजो ! देवा देवलोएसु उववज्जंति । तत्थ णं आणंदरक्खिए णाम थेरे ते समणोवासए एवं वदासी-कम्मियाए अज्जो ! देवा देवलोएसु उववजंति । तत्थ णं कासवे णाम थेरे ते समणोवासए एवं वदासी-संगियाए अज्जो ! देवा देवलोएसु उववज्जति । पुवतवेणं पुल्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति । सच्चे णं एस अह नो चेव णं आयभाववत्तव्ययाए । तए णं ते समणोवासया थेरेहिं भगवतेहिं इमाई एयारूवाई वागरणाई वागरिया समाणा हद्वतुट्ठा थेरे भगवंते बंदंति नमसंति...."(सू० ११०)
तए णं से भगगं गोयमे रायगिहे नगरे जाव अडमाणे बहुजणसई निसामेइएवं खलु देवाणुप्पिया ! तुंगियाए नगरीए बहिया पुष्पवतीए चेइए पासावचिन्जा थेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाई पुच्छिया-संजमे एं भंते ! किंफले ? तवे णं भंते ? किंफले ? तए णं ते थेरा भगतो ते समणोवासए एवं वदासी-संजमे णं अज्जो-अणएहयफले तवे बोदाणफले तं चेव जाव पुवतवेणं पुखसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जति, सच्चे गं एसमहे णो चेव णं आयभाववत्तव्ययाए ॥ से कहमेयं मरणे एवं ? तए एं समणे० गोयमे इमोसे कहाए लट्ठ समाणे...."
समणं भ० महावीरं जाव एवं वयासी-एवं खलु भंते ! अहं तुब्भेहिं अभगुण्णाए समाणे रायगिहे नगरे उच्चनीयमझिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजण्सदं निसामेमि एवं खलु देवा० तुंगियाये नगरीए बहिया पुष्पवईए चेइए पासावच्चिज्जा थेरा भगवंतो समणोवासएहिं इयाई एयारूवाई वागरणाइं पुच्छिया—संजए णं भंते ! किंफले ? तवे किंफले ? तं चेव जाव सच्चेण एसमछे णो चेव णं आयभाववत्तन्वयाए । तं पभू भंते ! ते येरा भगवंतो तेसिं समणोवासयाणं इमाई एयालयाई वागरणाई वागरित्तए उदाहु अप्पभू ?
पभू रणं गोयमा ! ते थेरा भगवंतों तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरेत्तए, अहं पि य णं गोयमा ! एवमाइक्खामि ....
(सू० १११ ) व्याख्याप्रज्ञप्ति शतक २ उद्देश ५। रायगिहे नामं नयरे होत्था ।
(सू०६८) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्या। से णं लेवे नाम गाहावई समणोवासए यावि होत्था । (सू० ६६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23