Book Title: Parshwanath ki Virasat
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
जैन धर्म और दर्शन रातिदिया उपजिसु वा३ विगच्छिसु वा ३ ? हंता अज्जो! असंखेज्जे लोए अयंता रातिदिया तं चेव । से केणणं जाव विगच्छिस्संति वा १ से नूणं भंते अन्जो पासेणं अरहया पुरिसादागीएणं सासए लोए वुइए...
जे लोकह से लोए ? हंता भगवं ! से तेणणं अज्जो! एवं वुश्चह असंखेज्जे तं चेव । तप्प भितिं च णं ते पासावच्चेज्जा थेरा भगवंतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्नू सम्बदरिसी तए णं ते थेरा भगवंतो समणं भरावं महावीरं वंदंति नमसंति २, एवं वदासि - इच्छामि गं भंते ! तुम्मे अंतिए चाउन्जामाश्रो धम्माश्रो पंचमहव्वयं सप्पडिकमणं धर्म उवसंपज्जित्ता रणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह ।
व्याख्याप्रज्ञप्ति शतक ५ उद्देश ६ । सू० २२७ तेणं कालेणं तेषां समए ए वाणियगामे नगरे होत्था ।"
तेणं कालेणं तेणं समएणं पासावचिज्जे गंगेए नामं अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छइत्ता समणस्स भगवत्रों महावीरस्स अदूरसामंते. ठिच्चा समरां भगवं महावीरं एवं क्यासी-संतरं भंते ! नेरइया उववज्जति निरन्तरं नेरड्या उववज्जति १ गंगेया! संतरं पि नेरहया उववज्जति निरंतरं पि नेरइया उववज्जंति । (सू० ३७१)
से केण?णं भंते ! एवं बुच्चह सतो नेरइया उववज्जति नो असतो नेरइया ' उववज्जंति जाव सो वेमाणिया चयंति नो असश्रो वेमाणिया चयंति ? से नूर्ण भंते ! गंगेया ! पासेणं अरहया पुरिसादाणीएणं सासए लोए बुहए।
सयं भते ! एवं जाणह उदाहु असयं असोचा एते एवं जाणह उदाहु सोच्चा सतो नेरइया उववज्जति नो असतो नेरइया उववज्जंति। गंगेया ! सयं एते एवं जणामि नो असयं,
(सू० ३७८) तप्पभिई च णं से गंगेये अणगारे समां भगवं महावीरं पञ्चभिजाणइ सम्वन्नू सव्वदरिसी। . इच्छामि णं भंते ! तुझं अंतियं चाउजामाश्रो धम्मो पंचमहत्वइयं
___ व्याख्याप्रज्ञप्ति शतक ६ उद्देश ३२ । सू० ३७६ तेणं कालेणं २ तुंगिया नाम नगरी होत्था.....
( सू० १०७) । तेणं काले २ पासावच्चिजा थेरा भगवंतो जातिसंपन्ना...."विहरंति ॥
(सूत्र १०८) तए णं ते थेरा भगवतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउजाम धम्म परिकहेंति..... ... तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जति णं भंते ! संजमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23