Book Title: Parshwanath ki Virasat
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
२४
जैन धर्म और दर्शन लेवस्स गाहावइस्स नालंदाए बाहिरियार...... उदगसाला......
तस्सिं च णं गिहपदेसंमि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावञ्चिज्जे नियंठे मेयजे गोतेणं जेणेव भगवं गोयमे तेव उवागच्छइ, उवागच्छइत्ता भगवं गोयम एवं वयासी-आउसंतो ! गोयमा अस्थि खलु मे केइ पदेसे पुच्छियब्वे, तं च आउसो ! अहासुर्य बहादरिसुर्य मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाइ अाउसो! सोचा निसम्म जाणिस्सामो सवाय, उदए पेढालपुत्ते भगवं गोयम एवं वयासी । (सू०७१)
अाउसो! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्न एवं पञ्चक्खावेंति - णएणत्य श्रभित्रोएरा गाहावइ, चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंड, एवं एहं पञ्चक्खंताणं दुपञ्चक्खायं भवइ, एवं एई पञ्चक्खावेमाणाणं दुपञ्चक्खावियव्वं भवइ, एवं ते परं पञ्चक्खावेमाणा अतियरति सयं पतिएणं । (सू० ७२) ___एतेसिं | भंते ! पदाणं एपिंह जाणियाए सवणयाए बोहिए जाव उवहारणयाए एयमठं सद्दहामि... ___ तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-इच्छामि णं भंते ! तुभ अंतिए चाउज्जामाओ धम्माश्रो पंचमहव्वइयं रापडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए ।। (सू०८१)
श्रुत्रस्कंध २ श्रुस ७ नालंदीयाध्ययन ७। चाउज्जामो अ जो धम्मो जो इमो पंच सिक्खियो। देसिनो बद्धमाणेणं पासेण य महामुणी ! ॥ २३ ॥ एगकज्जपवनाणं विसेसे कि नु कारण । धम्मे दुविहे मेहावी ! कहं चिप्पच्चो न ते १ ॥ २४ ।। तो केसि बुगतं तु गोयमो इणमब्ववी ।। पन्ना समिक्खए धम्म तत्तं तत्तविणिच्छयं ॥ २५ ॥ पुरिमा उजु जड्डा उ वक्कजड्डा य पच्छिमा । मझिमा उज्जुपन्ना उ तेन धम्मे दुहा कए । २६ ।। पुरिमाणं दुबिसुज्झो उ चरिमाणं दुरणुपालश्रो । कप्पो मज्झिमगाणं तु सुविसुझो सुपालश्रो ॥ २७ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसश्रो इमो। अन्नोऽवि संसओ मझ, तं मे कहसु गोयमा ! ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23