Book Title: Parshwanath Sahasranam Stotram Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ २६ अनुसन्धान-५५ धर्मवान् धर्मसेनानी-रचिन्त्यो धीरधीरजः । धर्मघोषः प्रकाशात्मा धर्मी धर्मप्ररूपकः ॥६॥ बहुश्रुतो बहुबुद्धि-र्धर्मार्थी धर्मविज्जिनः । देवः सनातनोऽसङ्गो-ऽनल्पकान्तिर्मनोहरः ॥७॥ श्रीमान् पापहरो नाथोऽनीश्वरोऽबन्धनोऽरजाः । अचिन्त्यात्माऽनघो वीरोऽपुनर्भवो भवोज्झितः ॥८॥ स्वयम्भूः शङ्करो भूष्णु-रनुत्तरो जिनोत्तमः । वृषभः सौख्यदोऽस्वप्नोऽनन्तज्ञानी नरार्चितः ॥९॥ आत्मज्ञो विश्वविद् भव्यो - ऽनन्तदर्शी जिनाधिपः । विश्वव्यापी जगत्पालो विक्रमी वीर्यवान् परः ॥१०॥ विश्वबन्धुरमेयात्मा विश्वेश्वरो जगत्पतिः । विश्वेनो विश्वपो विद्वान् विश्वनाथो विभुः प्रभुः ॥११॥ अर्हत् शतम् ॥ वीतरागः प्रशान्तारि-रजरो विश्वनायकः । विश्वाद्भुतो निःसपत्नो विकाशी विश्वविश्रुत: ॥१॥ विरक्तो विबुधैः सेव्यो वैरङ्गिको विरागवान् । प्रतीक्ष्यो विमलो धीरो विश्वेशो वीतमत्सरः ॥२॥ विकस्वरो जनश्रेष्ठो-ऽरिष्टतातिः शिवङ्करः । विश्वदृश्वा सदाभावी विश्वगो विशदाशयः ॥३॥ विशिष्टो विश्वविख्यातो विचक्षणो विशारदः । विपक्षवर्जितोऽकामो विश्वेड् विश्वैकवत्सलः ॥४॥ विजयी जनताबन्धु-विद्यादाता सदोदयः । शान्तिदः शास्त्रविच्छम्भुः शान्तो दान्तो जितेन्द्रियः ॥५॥ वर्द्धमानो गतातङ्को विनायकोज्झितोऽक्षरः । अलक्ष्योऽभीष्टदोऽकोपो ऽनन्तजित् वदतां वरः ॥६॥ विमुक्तो विशदोऽमूर्तो विज्ञो विशाल अक्षयः । अमूर्तात्माऽव्ययो धीमान् तत्त्वज्ञो गतकल्मषः ॥७॥ शान्तात्मा शाश्वतो नित्यस्त्रिकालज्ञस्त्रिकालवित् । त्रैलोक्यपूजितोऽव्यक्तो व्यक्तवाक्यो विदां वरः ॥८॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13