Book Title: Pariharya Mimansa Author(s): Anandsagarsuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ October-2007 'चउहि ठाणेहिं जीवा इयत्ताए कम्मं पकरेंति । तं जहा - महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं' इति कुणिमशब्दस्तु मांसार्थः प्रसिद्ध एव ॥ तथा चौपपातिकसूत्रेपि मांसभक्षणकर्तुर्नरकावाप्तिरुपवर्णिता । तथा च तत्पाठ: ___ चउहि ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति, णेरइयत्ताए कम्म पकरेत्ता णेरइएसु उववज्जति । तं जहा-महारंभयाए महापरिग्गहयाये पंचिंदियवहेणं कुणिमाहारेणं ।। इति प्रवचनसारोद्धारेऽपि मधुमद्यमांसनवनीतान्यभक्ष्यतयोल्लिख्य वर्जनीयतया प्रतिपादितानि । तथा च तत्पाठःपंचुंबरी चउविगइ, हिमविसकरगेयसव्वमट्टी य । रयणीभोयणगं चिय, बहुबीयमणंतसंधाणं ॥ घोलवडा वायंगण, अमुणियनामाणि णिफुल्लफलयाणि । तुच्छफलं चलियरसं, वज्जह वज्जाणि बावीसं ॥ एवं मद्यमांसादिभक्षणनिषेधवचनामृतपरिषिक्तान्त:करणनरकादिदुर्गत्वगामिमुमुक्षवस्तदृत एव मनः समादधते । ये तु लालसादासास्तद्भक्षयन्ति तेषामुभयतः कर्मबन्धनं नरकपतनमनेकश्रवणकटुपरमाधार्मिककृतदुःखोपभोगं चोपवर्णयन्त्युत्तराध्ययनसूत्राणि हिंसे बाले मुसावाई माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं सेयमेयं ति मन्नई ॥९॥ कायसा वयसा मत्ते वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ सिसुनागु व्व मट्टियं ॥१०॥ ( उ. अ. ५.) इत्थीविसयगिद्धे य महारंभ-परिगहे । भुंजमाणे सुरं मंसं परिवूढे परंदमे ॥६॥ अयकक्करभोई य तुंदिल्ले चियलोहिए । आउयं नरए कंखे जहाऽऽएस व एलए ॥७॥ (उ. अ. ७) Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8