Book Title: Pariharya Mimansa
Author(s): Anandsagarsuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 1
________________ परीहार्यमीमांसा मुनिनेमिविजय-मुनिआनन्दसागर ॥ श्रीः ॥ || श्रीवीतरागाय नमः ॥ येनाऽक्षालि सुभव्यमानसतभोलेपः सुधासोदरैः सूक्ताम्भोभिरदर्शि दर्शनमनुक्रोशाकरेणाऽऽत्मना ।। स्याद्वादाभिधमन्यपक्षदलनप्रौढं सुसिद्धिप्रदं ध्यायावो जगतां हितं जिनवरं धर्मप्रदानोद्यतम् ॥१॥ हिमांशुकिरणप्रभामदविलासहासोद्यते यदीययशसि श्रुते न मधुरा सुधा श्लाध्यते । सुभव्यजनताज्ञतातमसि सूरचर्यापर: स वृद्धिविजयो जयत्वतुलमुक्तियुक्तो मुनिः ||२|| श्रीमज्जन्मादिकल्याणकपवित्रीकृतवाराणसीक्षेत्र-मिथ्यात्वतिमिरदूरीकरणसहस्त्रकिरणायमान- भव्यजनविषमगदागदंकारा--ऽऽसन्नसिद्धभव्यजनचेतश्चमत्कारकारिसंसारपारावारतरणि-भूमिपालभालालङ्करणचारुचरणारविन्दत्रिजगदवतंस-परमानन्दनिधानसम-कामवितरणाधरीकृतकल्पद्रुम-श्रीमत्स्तम्भनपार्श्वनाथसनाथीकृतात् स्तम्भतीर्थात् मुनिनेमिविजयानन्दसागराभ्यां मि० जिकोबीमेक्सम्युलरान् प्रति दत्तो धर्मलाभः समुल्लसतुतराम् । विशेषस्तु - समागतं वः पत्रं मुम्बईपुरवास्तव्यश्राद्धखीमजीहीरजीनामकं प्रति । तच्च मुम्बईसमाचारद्वारा वाचयित्वा ज्ञातवृत्तान्तावावां तत्प्रत्युत्तरं निविवेदयिषू पत्रमिदं लेखितुमुपक्रान्तवन्तौ स्वः । तथाहि यत्त्वाचाराङ्गीयार्थप्रकाशकाङ्ग्लदेशीयशब्दनिबद्धग्रन्थप्रपन्नभस्मादावस्थिप्रक्षेपपूर्वकं मत्स्यमांसभोजनं कार्यमिति भवत्कृतद्वितीय श्रुतस्कन्धप्रथमाध्ययनदशमोद्देशकीयसूत्रतात्पर्यार्थवर्णनवाचनचकितकायानीप्रेषितपत्रोत्तरे मत्स्यशब्दप्रयोगस्य सर्वकोशसंदर्शनबलेन मीनातिरिक्तार्थतात्पर्यविषयकत्वेन वक्तु मशक्यत्वादाचाराङ्गसूत्रस्य जिनकल्पिकमुनिमात्राचारप्रकाशकत्वेनाऽद्यतन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8