Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [१ब,बाका स्माताच्छाय-धुरन्धरोविजयते* श्रीवृक्षण-क्ष्मा-पति:(१) ॥३॥ इन्द्रस्थाङ्गिरमानलस्य सुमतिः शैव्यस्य मेधातिथि म्योधर्म-सुतस्यां वैष्य-नपतेः खोजा, निमेगातमिः । प्रत्यगदृष्टिररुन्धती-सहचरोरामस्य पुणात्मनोयवत्तस्य विभोरभूत् कुल-गुरुमन्त्री तथा माधवः ॥४॥ * विजयतां,-इति मु. पाठः + वैन्य, इति मु. पाठः। (१) व्यर्थी त्रिवर्गार्थी (त्रिवर्गच धर्मार्थकामाः)। चतुर्वेदिता धान्विति कयादिविद्याचतुश्यवेदिता । यथार कामन्दकः । "काधिक्षिकों त्रयीं वाती दण्डनीतिश्च पार्थिवः। तदिस्तित् क्रियोपेचिन्तयेदिनयान्वितः" इति । पञ्चकन्धा मन्त्रस्य पञ्चाङ्गानि (सहाबादीनि) तेव कृती कुशलः । तदुक्तं कामन्दकीये । “सहायाः साधनोपाया विभा. गोदेशकालयाः। विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते'-इति घरमा गुणानां सन्ध्यादीनामन्वयेन दृतः । तथा चामरः। सम्धिनी विग्रहायानमासनं देधमाश्रयः। षड्गुणाः" इति । सप्त बहानि यस्यां, तादृशी सर्वसहा यस्य स तथोक्तः । “खाम्यमात्यसरकोषराएदुर्गबलानि च । सप्ताङ्गानि"-इत्यमरः। अशाभिर्व्यक्तियोसा कलानां (अधानामछाभिर्गुणने चतुःपछयः कला भवन्ति) तासांधरः। अथवा । व्यज्यते अनयेति व्यक्तिर्बुद्धिः । अौ या व्यक्तिकलाबुड्यथा बुद्धिगुणा इति यावत् । तासां धरः। तदाह कामन्दकः । “शुश्रूधा श्रवणश्चैव ग्रहणं धारणन्ता। उन्होऽपाहोऽर्थविज्ञानं तत्त्वज्ञानच धीगुणाः" इति । नवानां प्रभावादीनां निधिः । पुष्यन्तो दशप्रत्ययाः सम्पबेतवः शास्त्रादयो यस्य स तथा । तथा च कामन्दकः । "शास्त्रं प्रज्ञा तिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता। उत्साहावाग्मिता दार्थमापत्तोशप्तहिष्णुता। प्रभावः शुचिता मैत्रीत्यागः सत्यं कृतज्ञता । कुलं शीलं दमश्चेतिगुणाः सम्पत्तिहेतवः" इति । सम्पहेतुनयाने वेतेष परम्मोकोक्तानां नवानां 'नव-शब्देन, पूर्वोकोक्तानां शास्त्र दानां दशानान्तु 'प्रत्यय'-शब्देन निर्देशः कृत इति मन्तव्यम् । For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 803