Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,या०का
परापारमाधवः।
अविप्रलम्मकस्थापि संशय-विपर्यय-सम्भवात्(१) । नापि चोदना(२) तस्या अनुपलब्धः। (२)नो खलु* स्मर्यमाणानां शौचाद्याचाराणां मूलभूतां काञ्चिचोदनां प्रत्यक्षतउपलभामहे । (५)नाप्यनुमातुं शक्यते, शाक्यादि-प्रणीत-चैत्य-वन्दनादि-स्मृतिम्वतिप्रसङ्गात्(५) ।
अथोच्येत,–'मन्वादि-स्मृतीनां शाक्यादि-स्मतीनों चास्ति महद्वैषम्यम् । प्रत्यक्ष-वेदेनैव माक्षामन्यादि-सतीनां प्रामाण्याङ्गीका
* न खलु,-इति मु० पुस्तकयाठः । + अथोच्यते,-इति मु. पुस्तकपाठः । + शाक्यादिग्रन्थानां,-इति मु• पुस्तकपाठः ।
(१) संशय एकस्मिन् धम्मिणि विरुद्धमामाधर्मप्रकारकमनवधारणात्मक
ज्ञानम् , 'स्थाणुवा पुण्यो वा'-इत्याद्याकारकम् । विपर्यया विपरीतज्ञानं, अतइति तत्प्रकारकनिश्चयात्मकमिति यावत् । यथा स्थाणा पुरुष इति पुरुष स्थाणुरिति चैवमादि निश्चयः । सम्भवश्वानयोः करणापाटवादिदोषमूलकविशेषदर्शनाभावादिभ्य इति यथायधमूह नीयम् । "चोदनेति क्रियायाः प्रवर्तकं वचनमाडः"-(१,१,२) इति मीमांसाभाष्यम् । तच वाक्यं वैदिकमेव, पौरुषेयस्य मूलप्रमाणान्तरसा
पेक्षत्वादिति भावः। (३) उक्तमेव वियोति नाबवित्यादिना। (७) माभूत् प्रत्यक्षा चोदमा मूलं, अनुमेया तु स्यादित्याशा निराकरोति
'नाप्यनुमायुं शक्यते'-रति । चोदना,-इति धनुषव्यते। (५) शाक्यो बौद्धाचार्यः । चैत्यं बुद्धप्रतिमा । आदिपदात् जैनाचार्यादिप्र
णीताईदाधुपासनादिस्मतिपरिग्रहः। अतिप्रसङ्गादिति स्मतेचोदनानुमापकत्वे तासामपि सातितया तचापि चोदनानुमानप्रसङ्गादित्यर्थः । तथाच वेदवाझतिष व्यभिचारात् न सत्या चोदनानुमामसम्भव इति तात्पर्य्यम्।
For Private And Personal

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 803