Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
रिया
[१च्य०,का०का।
रात्। “यदै किं च मनुरवदत्तनेषजम्" इति धावायते। नत्वेवं शाक्यादि-स्मृत्यनुग्राहकं किञ्चिद्वैदिकं वचोऽस्ति । अतोनोक्रातिप्रसङ्ग' -इति । तन, 'यदै किं च,'–इत्यस्यार्थवादत्वेन खार्थे तात्पर्याभावात्()। "मानवी ऋची धाये कुर्यात्” इति विधानात्
(१) कार्य्यताबोधकप्रत्ययासमभिव्याहतं वाक्यमर्थवादः । अयमभिसन्धिः ।
प्रथमतोद्धव्यवहारादेव सर्वशब्दानां शक्तिग्रहः व्याकरणादीनां व्यवहाराधीनशक्तिग्रहमूलकत्वात्। व्यवहारश्च गवामयनादिरूपः 'गामानय'-इत्यादिकार्य्यतावाचिप्रत्ययसमभिव्याहतवाक्यसाध्या 'गौरस्ति'-इत्यादिताव्यवहारासम्भवात् । तथाच प्रवर्तकवाक्यएव व्युत्पत्तिग्रहेण उपस्थितत्वात् कार्य्यत्वान्वयबोधं प्रत्येकपदानां हेतुत्वं व्युत्पत्सुरवधारयति । तस्मादर्थवादस्थले न शाब्दबोधः, किन्तु पदार्थानामुपस्थित्यनन्तरं असंसर्गाग्रहमात्रम्। प्रयोजनन्धर्थवादानां विधिस्तुति-निषेधनिन्दाभ्यां प्रत्ति-निवृत्ती रव। तथाहि, बहुवित्त. व्ययायामसाध्ये यागादौ पुरुषं प्रवर्तयितुमपारयन्तो विधिशक्तिरवसीदति, सा च स्तुत्या उत्तभ्यते, इति प्रत्तिफलिकायां शाब्दयां भावनायां अङ्गत्वं स्तुत्यर्थवादानाम् । तदुक्तम् । "लिडोऽभिधा सैव च शब्दभावना भाव्या च तस्यां पुरुषप्रत्तिः । संबन्धबोधः करणं तदीयं प्ररोचना चागतयोपयुज्यते"-इति। एवं नित्तिफलिकायां भावमायामङ्गत्वं निन्दार्थवादानां बोध्यम् । स्तुतिनिन्दे घ, “यस्य पर्णमयी जुऊर्भवति न स पापरलोकं टणोति”-इति, "तस्य यदश्रयसीयंत तद्रमतमभवत्".-इति चैवमादिवदसताप्यर्थेन दृश्येते, इति न खार्थे तात्पर्य्यमर्थवादानाम्, इति मीमांसकसिद्धान्तः । स्परञ्चतत् पूर्वमीमांसादावर्थवादाधिकरणादौ । यथा चौदाहतार्थवादयोः (दस्यपर्णमयीत्यादि तस्य यदश्रु इत्याद्योः) अर्थो न वस्तुतः सन्तो, तथा मीमांसादर्शनस्य चतुर्थाध्यायटतीयपादस्थ द्वितीयसूत्रस्य, एवं तस्यैव प्रथमाध्याय द्वितीयपाद दशमसूत्रस्य शावरभाष्ये यथाक्रम स्पष्ठम् ।
For Private And Personal

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 803