________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,या०का
परापारमाधवः।
अविप्रलम्मकस्थापि संशय-विपर्यय-सम्भवात्(१) । नापि चोदना(२) तस्या अनुपलब्धः। (२)नो खलु* स्मर्यमाणानां शौचाद्याचाराणां मूलभूतां काञ्चिचोदनां प्रत्यक्षतउपलभामहे । (५)नाप्यनुमातुं शक्यते, शाक्यादि-प्रणीत-चैत्य-वन्दनादि-स्मृतिम्वतिप्रसङ्गात्(५) ।
अथोच्येत,–'मन्वादि-स्मृतीनां शाक्यादि-स्मतीनों चास्ति महद्वैषम्यम् । प्रत्यक्ष-वेदेनैव माक्षामन्यादि-सतीनां प्रामाण्याङ्गीका
* न खलु,-इति मु० पुस्तकयाठः । + अथोच्यते,-इति मु. पुस्तकपाठः । + शाक्यादिग्रन्थानां,-इति मु• पुस्तकपाठः ।
(१) संशय एकस्मिन् धम्मिणि विरुद्धमामाधर्मप्रकारकमनवधारणात्मक
ज्ञानम् , 'स्थाणुवा पुण्यो वा'-इत्याद्याकारकम् । विपर्यया विपरीतज्ञानं, अतइति तत्प्रकारकनिश्चयात्मकमिति यावत् । यथा स्थाणा पुरुष इति पुरुष स्थाणुरिति चैवमादि निश्चयः । सम्भवश्वानयोः करणापाटवादिदोषमूलकविशेषदर्शनाभावादिभ्य इति यथायधमूह नीयम् । "चोदनेति क्रियायाः प्रवर्तकं वचनमाडः"-(१,१,२) इति मीमांसाभाष्यम् । तच वाक्यं वैदिकमेव, पौरुषेयस्य मूलप्रमाणान्तरसा
पेक्षत्वादिति भावः। (३) उक्तमेव वियोति नाबवित्यादिना। (७) माभूत् प्रत्यक्षा चोदमा मूलं, अनुमेया तु स्यादित्याशा निराकरोति
'नाप्यनुमायुं शक्यते'-रति । चोदना,-इति धनुषव्यते। (५) शाक्यो बौद्धाचार्यः । चैत्यं बुद्धप्रतिमा । आदिपदात् जैनाचार्यादिप्र
णीताईदाधुपासनादिस्मतिपरिग्रहः। अतिप्रसङ्गादिति स्मतेचोदनानुमापकत्वे तासामपि सातितया तचापि चोदनानुमानप्रसङ्गादित्यर्थः । तथाच वेदवाझतिष व्यभिचारात् न सत्या चोदनानुमामसम्भव इति तात्पर्य्यम्।
For Private And Personal