Book Title: Pani Piyush Payasvini
Author(s): Ramyarenu
Publisher: Omkar Sahitya Nidhi

View full book text
Previous | Next

Page 297
________________ [ २६६ ] प्रकीर्णकस्तुतिकूलम् अवबोधयति केवलज्ञानदर्शनेनेति " आतोडोऽह्वा० (सि ५।१७६) इत्यनेन कः, तदामन्त्रणम् संपूर्णज्ञानिन्नित्यर्थः । 'सर्वातिशयप्रधान ! सर्व समस्ताः अतिशया अतिशय्यतेऽतिशयं क्रियते एभिः आत्मिकज्ञानातिशयादयः वाचिकपश्चत्रिंशदतिशयाः शारीरिक चतुस्त्रिंशदतिशयाः, तैः प्रधानः मुख्यः परमात्मा वा तदामन्त्रणम् । “ प्रधान प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्रे" इत्यनेकार्थः (३।३८० )। 'जिनराज !' जिनानां वीतरागाणां राजा प्रभुस्तदामन्त्रणम् तीर्थंकरभगवन्नित्यर्थः । 'ते' तव। . 'वाग' वाणी। 'सौख्यम्' सुखमेव सौख्यम् , भेषजादित्वात् टयण , आनन्दं चित्तप्रसन्नतां वा । 'तनोतु' विस्तारयतु प्रथयताद. वेत्यर्थः । અર્થ –કેવલજ્ઞાનરૂપી સ્ત્રીના હૃદયને વિષે (અથવા-હર્દયના) અદ્વિતીય હાર સમા, ક્ષમારૂપી સમુદ્રને ઉલ્લાસ કરનાર ચંદ્રમાન, સર્વને જાણનારા, સર્વ અતિશય વડે કરીને મુખ્ય, જિનેશ્વરદેવ! तारी व सुमने विस्तारी.... अन्वय कैवल्यवामाहृदयैकहार !-कैवल्यम् एव वामा-कैवल्यवामा, (अव. पू. क.) कैवल्यवामायाः हृदयम् -कैवल्यवामाहृदयम्, (प. त. पु.) एकश्चासौ हारश्च-एकहारः, (वि. पू. क.) “पूर्वकालैक' ३१।९८ (वि. पू. क.) कैवल्यवामाहृदये एकहारः-कैवल्यवामाहृदयैकहारः, तत्संबोधनम् कैवल्यवामाहृदयेकहार ! “सिहाथैः पूजायाम्३।११८९ (स. त. पु.) ___ अथवा- कैवल्यवामाहृदयस्य एकहारः – कैवल्यवामाहृदयैकहारः तत्संबोधनम्-कैवल्यवामाहृदयैकहार ! ( स. त. पु.) क्षमासरस्वद्रजनीशतुल्य !-सरांसि सन्ति यस्मिन्-सरस्वान् ‘तदस्या.' ७।२।१...मतु, क्षमा एव सरस्वान्-क्षमासरस्वान्, (अव. पू. क.)

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336