Book Title: Pani Piyush Payasvini
Author(s): Ramyarenu
Publisher: Omkar Sahitya Nidhi

View full book text
Previous | Next

Page 323
________________ [ २९२] प्रकीर्णकस्तुतिकूलम् પૂજ્ય સ્વામિ)ની અને રેવત-ગિરનાર ગિરિ ઉપર નેમિનાથ પ્રભુની स्तुति ४३ छु. पायापुरी ( पावापुरी)मा समर्थ हेव (देवाधि) એવા વર્ધમાન સ્વામિને પ્રતિદિન નમસ્કાર કરું છું समास आद्यम्-आदौ भवः-आद्यः, तम्-आद्यम् । “दिगादिदेहाशाद्यः' ६।३।१२४....य, ___ तीर्थकरम्-तीथं करोतीति-तीर्थकरः, तम्-तीर्थकरम् । :" हेतुतच्छीला०' ५।१।१०३....ट, ( उप. त. पु.) . . ‘शत्रुञ्जये-शत्रून् जयतीति-शत्रुञ्जयः, तस्मिन्- शत्रुजये । "भृवृ-जि-तृ-तप-दमेश्च नाम्नि" ५।१।११२...ख, (उप. त. पु.) अष्टापदे-अष्टौ पदानि यस्य सः-अष्टापदः, तस्मिन्-अष्टापदे । (स. ब. बी.) सम्मेताभिधशैलराजशिखरे-सम्मेतः अभिधा यस्य सः-सम्मेताभिधः, (स. व. वी.) शैलानां राजा-शैलराजः, (ष. त. पु.) “राजन्सखेः" ७।३।१०६...अट्,सम्मेताभिधः शैलराजः-समेताभिधशैलराजः, (वि.पू.क.) सम्मेताभिधशैलराजस्य शिखरम्-सम्मेताभिधशैलराजशिखरम, तस्मिन्सम्मेताभिधशैलराजशिखरे । (प. त. पु:) . वसुपूज्यनन्दनम्-वसुपूज्यस्य नन्दनः-वसुपूज्यनन्दनः, तम्-वसुपृज्यनन्दनम् । (प. त. पु.) अन्वहम्-अह्नि अह्नि-अन्वहम् । ( अव्ययीभाव, स. ) " नपुंसकाद्वा" ७।३।८९ अत्। भूतभाविवर्तमानभगवद्वन्दना-- नृक्षेत्रे मनुजोत्तरेण गिरिणा संवेष्टिते सर्वतो, ' ऽतीतानागतवर्तमानसमये संपेदिरे ये जिनाः ।

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336