Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 16
________________ पीयूषवर्षजयदेवापरनाम्नो पक्षधरमिश्रस्य प्रधानोऽन्तेवासी नव्यन्यायप्राचीनन्याययोस्तत्त्वज्ञस्तत्कालिकनैयायिकेष्वतीवप्रसिद्धनैयायिको बभूवेति / अत एवोक्तं तत्त्वचिन्तामणिप्रत्यक्षखण्डपुष्पिकायां अधीत्य रुचिदत्तेन जयदेवाज्जगद्गुरोः। चिन्तामणौ ग्रन्थमणौ प्रकाशोऽयं प्रकाश्यते // इति / . .. तथा 'श्रीदेवदत्ततनयो विनयोपगूढः श्रीरेणुकाविरलगर्भपुटोपजातः / 'श्रीशक्तिदत्तमतिदत्तसहोदरो यः सोऽमुं चकार रुचिदत्तकृती प्रकाशम् // इति श्रीसोदरपुर कुलसमुद्भूतमहामहोपाध्यायश्रीरुचिदत्तविरचिते तत्त्वचिन्तामणिप्रकाशे। अनेन न्यायकुसुमांजलिप्रकाशे मकरन्दव्याख्या, तत्त्वचिन्तामणिप्रकाशः, तपादः, तर्कसारश्च स्वतंत्रो व्यरचीति प्रसिद्धिः / एतत्समयविषये त्वनेक्रमतानि प्रतीयन्ते, तद्यथा सुरेन्द्रनाथगुप्तमहोदयमतेनायमीस्वीयत्रयोदशशताब्द्यां 1275 वर्षे बभूवेति / सार्धदशकोत्तरं त्रयोदशशताब्दिमध्येऽस्य स्थितिरासीदिति च तार्किकरक्षायां वाराणसेयभूतपूर्वराजकीयसंस्कृतमहाविद्यालयीयप्रधानाचार्या महामहिमशालिनो डॉ० वेनिसमहाशया दर्शयन्ति स्म / वस्तुतस्त्वनेकशाखाविस्तृतस्य नव्यन्यायशास्त्रस्य बीजाधानं विदधतः श्रीगङ्गेशोपाध्यायस्य शिष्येण पुत्रेण च प्रकाशकों द्वादशशताब्द्यां वर्तमानेन सुयोग्यस्तात्कालिको यज्ञपतिरध्यापितः / यज्ञपतिशिष्यश्च हरिमिश्रस्तस्य च पक्षधरमिश्रः / तेन च वासुदेव-रुचिदत्त-चन्द्रपतिरिति त्रयो. ऽन्तेवासिनः प्राधान्येन न्यायशास्त्रमध्याप्य भारतं वर्षं स्वनामकीर्तिपताकया समलङकृतमभूत् / तेषु रुचिदत्तमिश्रस्य शिष्यो महेशठक्कुरो महामहिम्नो अकबरनाम्नो यवनराजस्य समये ई० 1556 हायने शोडशशताब्यामेवाभूदतत्समय एव रुचिदत्तस्य स्थितिरासीदिति सिद्धान्तः। * अयं च सिद्धान्तो वेदैर्वाणयुतैः सशंभुनयनस्संख्यां गते हायने . श्रीमदौडमहीभुजो गुरुदिने मार्गे च पक्षेऽसिते। षष्ठ्यां ताममरावतीमधिवसन् या भूमिदेवालया। श्रीमत्पक्षधरः सुपुस्तकमिदं शुद्धं व्यलेखीद्रुतम् // इति च वचनेन 1451 A. D.-1465 A. D. समयस्थितिकस्य पक्षधरमिश्रस्य समयनिर्धारणेन परिपुष्टो भवतीति सुधीभिर्विभावनीयम् / टिप्पणीकारा धर्मदत्तापरपर्यायश्रीबच्चामांमहोदयास्तु मिथिलाप्रदेशान्तर्गतनवानीनाम्निग्राम 1917 वैक्रमाब्दे दरभंगाधीश्वरश्रीरुद्रसिंहमहाराजराजपण्डितानां रत्नपाणिझामहोदयानां तनुजन्मनो पं० दुर्गादत्तझानाम्नी विदुषः पुत्रः सुगृहीतनामधेयो धर्मदत्तनाम्ना बच्चामापरपर्यायेण प्रथितो बभूव / स च गृह एव प्रारंभिकमध्ययनं समाप्य ठाढीग्रामनिवासिनो विद्वन्मूर्धन्यस्य पं० विश्वनाथभाविदुषः समीपे किंचित्का लमध्ययनं कृत्वा तत्कालीनप्रसिद्धनैयायिकप्रवरस्य पं० ववजनमाविदुषः प्राधानान्तेवासित्वमवाप्य न्यायवैशेषिकशास्त्रे व्युत्पत्तिमावाप्तवान् / पश्चाद्वाराणस्यां

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 610