Book Title: Nrutyaratna Kosh Part 02
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
चकलक्षण
नु०र० की ० - उल्लास ३, परीक्षण ४
यः शतैधैर्यगांभीर्यैर्न केनाप्यति रे (रि) च्यते । : तेन श्री. कुम्भकर्णेन कृतं रेचक [ल]क्षणम् ॥
इति सरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालकाम्भोविमाथमन्थमहीधरेण योगिनीप्रसादासादितयोगिनी पुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयमेरुजयाजेयविभवेन यवनकुलाकाल कालरात्रिरूपेण शाकंभरीरमण - 5 परिशीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण नागपुरोद्धूलनप्रचण्डपवनेन अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेण गूर्जराधीराधीरत्वोन्मूलन प्रचण्डपवनेन श्रीमत्कुम्भलमेरुनवीननिर्मितसुमेरुणा श्रीचित्रकूट भौमस्वर्गतातन्वीकरणचारुतरपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातङ्गपश्चाननेन प्ररूढपत्र यवनदवदहन दवानलेन प्रत्यर्थिपृथिवीपतितिमिरतति निराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादान - 10 दक्षोद्दण्डकोदण्डमण्डिताखण्डभुजादण्डेन भूमण्डलाखण्डलेन श्रीचित्रकूटविभुना अध्युष्टतमुनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापन चतुराननेन याचक-1-1 कॅल्पनाकल्पतरुणा वसुन्धरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिङ्करेण भवानीपतिप्रसादाप्ताप (१ तत्र ) सादवरप्रसादेन राजगुर्वादि बिरुदावलीविराजमानेन राजाधिराज महाराणा - श्रीमोकलेन्द्रनन्दनेन राजाधिराज श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते 15 संगीतराजे षोडशसाहरूयां संगीतमीमांसायां रत्नकोशे करणोल्लासे रेचकपरीक्षणं चतुर्थं समाप्तम् ॥
॥ उल्लासश्च समाप्ति समगादिति विततमतीनामभिमतसिद्धिरस्तु ॥
10 यश्शौर्यवीर्यगांभीर्यै न (?) केनाप्यतिरिच्यते । तेन श्रीकालसेनेन कृतं रेचकलक्षणम् ॥
१८३
20
इति श्रीजगदीशवनदेवनिजगणेन ॥ १ ॥ जगदीश्वरी - कामेश्वरीचरणकिङ्करेण ॥ २ ॥ श्रीब्रह्माद्रिविभुना || ३ || अध्युष्टतमनरेश्वरेण || ४ || श्रीभीष्मपुरजयानीतानेकराजकन्यारत्नेन ।। ५ ।। श्रीपुरग्रहणसंवर्द्धितयशोभरेण || ६ || वाटिकाचलग्रहणजनितकीर्त्तिपूरपराजिताचलनायकेन ॥ ७ ॥ संगमनीरदुर्गोद्धरणोद्धृत सकलमण्डलाधीश्वरेण ॥ ८ ॥ दमनपुरविध्वंसनबंदीकृतयवनीनिचयेन || ९ || महिषमेरुजयाजेयविभवेन 25 ॥ १० ॥ शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीपरितोषितशाकम्भरीप्रमुखशक्तित्रयेण ॥ ११॥ अष्टादशगिरिविजयविख्यातवीर्यगर्वेण ॥ १२ ॥ महदंबमातृकापूरोद्भूलनधर्षिता( ? त ) महोरगपुरेण ॥ १३ ॥ वनदेवस्वामिप्र ( (प्रा) सादरचनापरपरमेश्वरेण ॥ १४ ॥ त्र्यंबकेश्वरसन्निधिकीर्त्तिस्तंभोन्नतजयस्तंभेन ॥ १५ ॥ श्रीब्रह्मगिरिभौमस्वर्गतायथार्थीकरणंरचितचारुपथेन ।। १६ ।। श्रीकामक्षा गिरिनवीननिर्मितिपराजितसुमेरुणा ।। १७ ।। 30 श्रीमहिषाचलोपरिश्रीहरिशरणरचिताचलदुर्गेण || १८ || अभिनवभरताचार्येण ॥ १९ ॥ वीणावादनप्रवीणेन ॥ २० ॥ यवनकुलाकालकालरात्रिरूपेण ॥ २१ ॥ त्रिसंध्यक्षेत्रसमुद्र

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258