Book Title: Nrutyaratna Kosh Part 02
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 178
________________ २३० नु० २० को०-उल्लास ४, परीक्षण ४ NOTE—In ms. c there is an entirely different and a very long praśasti about the autheor of this work. It is given below: इति निःशंकनिर्भयमल्लेन ॥१॥ सकलभूवलयैकवीरेण ॥२॥ कलाकल्याणकुशलेन]श्रीकालसेनेन ॥३॥ द्वादशसहस्रजनस्थानप्रभृतिवसुन्धरासमुद्धरणैकधीरेण 5॥४॥ श्रीजगदीशवनदेवनिजगणेन ॥५॥ श्रीकामेश्वरीचरणकिङ्करेण ॥६॥ श्रीब्रह्माद्रिविभुना ॥ ७॥ प्रथमप्रख्याततामराजआमोदराजरामराजकराजम्हामराजतामराजेन्द्रप्रभृतिसकलमहीपालमौलिमाणिक्यरचितसिंहासनादिसमस्तप्रशस्तराजचिह्नाधिष्ठातनरेश्वरेण ॥८॥ अगस्तिपुरनिरस्तसमस्तवैरिवर्गेण ॥९॥ कामाक्षाप्रसादासादितकुन्ती पुरेण ॥ १० ॥ शुद्धोद्धतोद्धतपति निपातपटुतरतरवारिधारेण ॥ ११ ॥ उद्धतपुरीनारी10नयननीरनिरन्तसारिणीसमाप्यायितशौर्यतरुवरेण ॥ १२॥ श्रीभीष्मपुरजयानीतानेकराजकन्यारत्नेन ॥ १३॥ मणिपुरमर्दनादर्शितशौर्येण ॥ १४ ॥ कल्याणपुरजयाजितजामदग्न्येन ॥ १५ ॥ स्थानवलयितानेकदरीपरिसरपरित्रासितमनीरवीरेण ॥ १६ ॥ श्रीपुरग्रहणसंवर्द्धितयशोभरेण ॥ १७ ॥ वाटिकाचलग्रहणजनितकीर्तिपुरपराजिता चलनायकेन ॥ १८ ॥ [मदनपुर] विध्वंसनचारुचापरचितेन ॥ १९ ॥ सुवर्णगिरि15 खण्डनावनिवज्रहस्तेन ॥ २० ॥ नवसारीधनदेवीयुवतीजनवदनयामिनी[नाथ]सिंहिकासुतमानकरालवालेन ॥ २१ ॥ पाटलीरणधरणिधीरधनुर्धकारमुखरितत्रिभुषनेन ॥ २२॥ तारापुरप्रज्वालनसमुद्भूतधूममलिनीकृतसकलवैरिवदनेन ॥ २३॥ कुलमपुरजयदर्शितसिंहविक्रमेण ॥ २४॥ संशापुरोपार्जितरत्नेन ॥ २५ ॥ वेदिकागिरिनिर्दलनदारुणेन ॥ २६ ॥ कुरङ्गगिरिकोटविघट्टनलम्पटोरुनाशीरेण ॥ २७ ॥ 20 पुण्यस्तम्भोदूलनोबूताद्भुतशौर्येण ॥ २८ ॥ संगमनीरदुर्गाद्धरणोद्धृतसकलमण्डला धीश्वरेण ॥ २९ ॥ शुक्लपुरसमूलोन्मूलनप्राप्तजयश्रिया ॥ ३० ॥ गिरिपुरडुंगरग्रहणसार्थकीकृतोग्राग्रहेण ग्रहेण ॥ ३१॥ दमनपुरविध्वंसनबन्दीकृत्ययवनीनिचयेन ॥ ३२॥ आमर्दकगिरिशिखरो[परि]परिभावितशकनिकरेण ॥ ३३॥ महिषमेरुजयाजेयविभवेन ॥ ३४ ॥ शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीपरितोषितशाकम्भरीप्रमुखशक्ति25 त्रयेण ॥ ३५॥ निजभुजशौर्यवशीकृतबग्गुलराजप्रमुखमहानिधानेन ॥ ३६॥ बेडुर भूपालराजकृतसंस्थापनेन ॥ ३७॥ नराणरणकर्मकर्मठेन ॥ ३८ ॥ तुजारषा(खा)नमानमर्दनगृहीतराज्यलक्ष्मीसकलभाण्डागारनिचयेन ॥ ३९ ॥ अलङ्गगिरिगहनगह्वरकुहरविहारिवैरिवीरसिन्धुरमर्दननिर्दयकण्ठीरवेण ॥ ४०॥ अष्टादशगिरिशिखरपरिवारिताअनाद्रिविजयविख्यातवीर्यगर्वण ॥४१॥ सप्तविंशतिसहस्रमहाराष्ट्रधराविधून30 नप्रलम्बप्रभञ्जनेन ॥ ४२ ॥ सप्ततिसहस्रगूर्जराम्भोधिमाथमन्थमहीधरेण ॥ ४३ ॥ महदम्बमातृकापुरोलनधर्षिता(? त)महोरगपुरेण ॥ ४४॥ पलायमानअजीमषा(खा)नसकलगृहीतजयश्रिया ॥४५॥ जाङ्गलस्थलजलधितरत्तुङ्गतरङ्गसंरंभकुम्भसंभवेन ॥ ४६ ॥ वस्तिसोपारकलहकलितकुन्तजनितकुन्दावदातकीर्तिधवलितदिगन्तरेण ॥४७॥ शशकगिरिलुण्ठनपटुतरेण ॥ ४८ ॥ श्रीवनदेवस्वामिप्र(? प्रा)सादरचना35 परपरमेश्वरेण ॥ ४९॥ त्रियम्बकेश्वरसन्निधिकीर्तिस्तंभोन्नतजयस्तम्भेन ॥ ५० ॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258