Book Title: Nrutyaratna Kosh Part 02
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 195
________________ श्लोक क्रमांक पृष्ठांक श्लोक क्रमांक पृष्ठांक दक्षिणोत्तरपाश्वस्थ दक्षिणो नाभिदेशस्थः ६५ १५० दक्षिणो भ्रमरोवामो० दक्षिणो जनितो वामः १३ १३६ दक्षिणो जनितो भूत्वा १७ १३६ दक्षिणो जनितां कुर्यात् ३३ १४१ दक्षिणं कटिवेशस्थं १६८ १६२ दक्षिणां तु यदा जङ्घां ७५ ११६ द्वात्रिंशता तथा हस्त० ७४ ७ विक्चतुष्टयसंयुक्त० दिक स्वस्तिकं विधायके० ३४ १७५ द्विजेभ्यो भोजनं दद्यात् द्विदंवत्ये दिने शस्ते दिव्यास्त्राणां प्रयोगे च ४८७ ४० द्विविधानि तथा नृत्त द्विःप्रयुक्तं कम्पितं दीना पतिताध्वस्थ० १४ दीर्घः सशब्दनिष्क्रान्तो० १११ ९५ दु:खे क्षामाववनतो द्रुतोत्प्लुतोऽपसृत्येव २६ १२१ दूती दर्शितमार्गस्तु ६२ २०६ दूरमुत्क्षिप्तमत्र स्यात् . २२ २४५ दूरे पावप्रचारः स्यात् १४३ २१४ देवतानामृषीणां च राजा ३१० २७ देवानां प्रकृतिदिव्या ६० २०६ देवाशजास्तु राजानो ६१ २०६ देवेन्द्राभिनये सा स्या० ५६५ ४६ देवेभ्योऽस्तु नमस्कृति० २६२ २३ देशनृत्तविधिद्वैधा तथा २५ ३ देशी पद्धतिरेवेयं . ५५ २२६ देशे देशेषु यत्कीति०६१ १३२ बेहक्रियाप्रयत्नेच्छादय० ४०७ ३४ देहस्य तिर्यग् भ्रमणात् ४७ १६६ देहात्ममानिनां तेन ४१८ ३५ देहः स्वाभाविको यत्र . ५८ ११४ देशीतालश्च संयोज्य , ११० २११ देशीयलास्यकाङ्गानि ४२ २०४ दोऽष्टहस्तकासे देयें विस्तरतस्तत् ४४ ५ दोलापादस्य गमनागमने १५७ १६१ दोलापादास्यचार्या १३३ १५८ दोलापावां विधाया० . १४८ १६० बोले श्लयांसो कर्तव्यो ६६१ ५५ दोलः पुष्पपुरश्चंव ५१२ ४२ दोबरदूषिता भूमिः द्वौ द्वौ स्तम्भौ समा० ६७ ६ द्रव्ययोस्तत्र संबन्धो ७६५ ६४ द्वात्रिंशदेते संप्रोक्ताः द्वावडघ्री पाणिजङ्घो०६७ ११५ द्विः स्याच्चाषगतिक २१ १३६ द्विपद्या वर्णतालेन ११८ २१२ धर्मार्थकामाः सममेव . १५३ २१५ ध्यानं वैष्णवमन्वहं ६२ ११८ धान्यपुष्पफलादीनां ६६४ ५५ धारणे कुन्तवज्रादेः ५६६ ४६ धार्यः क्रमात् शोष्णि ६४० ५३ घिगिस्यक्तौ तु रोषण ६२८ ५१ धुतमेव भवेच्छीघ्र ४७६ ३९ ध्र वनत्ये यथोचित्यं १३४ २१३ ध्र वायां संप्रवृत्तायां ८६ २०६ धं वेणवं विधायपि ७४ २२८ ध्र वेयं चतुरस्त्रा स्यादस्यां २२० २० धूनयती करो स्वीयो १७ १७१ धूमविधूसरवदनप्रकृति० ३८६ ३३ घर्यलीलाङ्गहारः स्यात् ३०८ २७ धैर्योवार्येण सत्त्वेन १०३ २१० नखवन्तकराघातर्वीरो १६१ २१६ न च शक्यं हि लोकस्य ३१३ २७ न चातिव्यग्रमनसा । न जाने संमुखायते १६६ २१६ .

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258