________________
२३०
नु० २० को०-उल्लास ४, परीक्षण ४ NOTE—In ms. c there is an entirely different and a very long praśasti about the autheor of this work. It is given below:
इति निःशंकनिर्भयमल्लेन ॥१॥ सकलभूवलयैकवीरेण ॥२॥ कलाकल्याणकुशलेन]श्रीकालसेनेन ॥३॥ द्वादशसहस्रजनस्थानप्रभृतिवसुन्धरासमुद्धरणैकधीरेण 5॥४॥ श्रीजगदीशवनदेवनिजगणेन ॥५॥ श्रीकामेश्वरीचरणकिङ्करेण ॥६॥ श्रीब्रह्माद्रिविभुना ॥ ७॥ प्रथमप्रख्याततामराजआमोदराजरामराजकराजम्हामराजतामराजेन्द्रप्रभृतिसकलमहीपालमौलिमाणिक्यरचितसिंहासनादिसमस्तप्रशस्तराजचिह्नाधिष्ठातनरेश्वरेण ॥८॥ अगस्तिपुरनिरस्तसमस्तवैरिवर्गेण ॥९॥ कामाक्षाप्रसादासादितकुन्ती
पुरेण ॥ १० ॥ शुद्धोद्धतोद्धतपति निपातपटुतरतरवारिधारेण ॥ ११ ॥ उद्धतपुरीनारी10नयननीरनिरन्तसारिणीसमाप्यायितशौर्यतरुवरेण ॥ १२॥ श्रीभीष्मपुरजयानीतानेकराजकन्यारत्नेन ॥ १३॥ मणिपुरमर्दनादर्शितशौर्येण ॥ १४ ॥ कल्याणपुरजयाजितजामदग्न्येन ॥ १५ ॥ स्थानवलयितानेकदरीपरिसरपरित्रासितमनीरवीरेण ॥ १६ ॥ श्रीपुरग्रहणसंवर्द्धितयशोभरेण ॥ १७ ॥ वाटिकाचलग्रहणजनितकीर्तिपुरपराजिता
चलनायकेन ॥ १८ ॥ [मदनपुर] विध्वंसनचारुचापरचितेन ॥ १९ ॥ सुवर्णगिरि15 खण्डनावनिवज्रहस्तेन ॥ २० ॥ नवसारीधनदेवीयुवतीजनवदनयामिनी[नाथ]सिंहिकासुतमानकरालवालेन ॥ २१ ॥ पाटलीरणधरणिधीरधनुर्धकारमुखरितत्रिभुषनेन ॥ २२॥ तारापुरप्रज्वालनसमुद्भूतधूममलिनीकृतसकलवैरिवदनेन ॥ २३॥ कुलमपुरजयदर्शितसिंहविक्रमेण ॥ २४॥ संशापुरोपार्जितरत्नेन ॥ २५ ॥ वेदिकागिरिनिर्दलनदारुणेन ॥ २६ ॥ कुरङ्गगिरिकोटविघट्टनलम्पटोरुनाशीरेण ॥ २७ ॥ 20 पुण्यस्तम्भोदूलनोबूताद्भुतशौर्येण ॥ २८ ॥ संगमनीरदुर्गाद्धरणोद्धृतसकलमण्डला
धीश्वरेण ॥ २९ ॥ शुक्लपुरसमूलोन्मूलनप्राप्तजयश्रिया ॥ ३० ॥ गिरिपुरडुंगरग्रहणसार्थकीकृतोग्राग्रहेण ग्रहेण ॥ ३१॥ दमनपुरविध्वंसनबन्दीकृत्ययवनीनिचयेन ॥ ३२॥ आमर्दकगिरिशिखरो[परि]परिभावितशकनिकरेण ॥ ३३॥ महिषमेरुजयाजेयविभवेन ॥ ३४ ॥ शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीपरितोषितशाकम्भरीप्रमुखशक्ति25 त्रयेण ॥ ३५॥ निजभुजशौर्यवशीकृतबग्गुलराजप्रमुखमहानिधानेन ॥ ३६॥ बेडुर
भूपालराजकृतसंस्थापनेन ॥ ३७॥ नराणरणकर्मकर्मठेन ॥ ३८ ॥ तुजारषा(खा)नमानमर्दनगृहीतराज्यलक्ष्मीसकलभाण्डागारनिचयेन ॥ ३९ ॥ अलङ्गगिरिगहनगह्वरकुहरविहारिवैरिवीरसिन्धुरमर्दननिर्दयकण्ठीरवेण ॥ ४०॥ अष्टादशगिरिशिखरपरिवारिताअनाद्रिविजयविख्यातवीर्यगर्वण ॥४१॥ सप्तविंशतिसहस्रमहाराष्ट्रधराविधून30 नप्रलम्बप्रभञ्जनेन ॥ ४२ ॥ सप्ततिसहस्रगूर्जराम्भोधिमाथमन्थमहीधरेण ॥ ४३ ॥
महदम्बमातृकापुरोलनधर्षिता(? त)महोरगपुरेण ॥ ४४॥ पलायमानअजीमषा(खा)नसकलगृहीतजयश्रिया ॥४५॥ जाङ्गलस्थलजलधितरत्तुङ्गतरङ्गसंरंभकुम्भसंभवेन ॥ ४६ ॥ वस्तिसोपारकलहकलितकुन्तजनितकुन्दावदातकीर्तिधवलितदिगन्तरेण
॥४७॥ शशकगिरिलुण्ठनपटुतरेण ॥ ४८ ॥ श्रीवनदेवस्वामिप्र(? प्रा)सादरचना35 परपरमेश्वरेण ॥ ४९॥ त्रियम्बकेश्वरसन्निधिकीर्तिस्तंभोन्नतजयस्तम्भेन ॥ ५० ॥