________________
चकलक्षण
नु०र० की ० - उल्लास ३, परीक्षण ४
यः शतैधैर्यगांभीर्यैर्न केनाप्यति रे (रि) च्यते । : तेन श्री. कुम्भकर्णेन कृतं रेचक [ल]क्षणम् ॥
इति सरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालकाम्भोविमाथमन्थमहीधरेण योगिनीप्रसादासादितयोगिनी पुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयमेरुजयाजेयविभवेन यवनकुलाकाल कालरात्रिरूपेण शाकंभरीरमण - 5 परिशीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण नागपुरोद्धूलनप्रचण्डपवनेन अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेण गूर्जराधीराधीरत्वोन्मूलन प्रचण्डपवनेन श्रीमत्कुम्भलमेरुनवीननिर्मितसुमेरुणा श्रीचित्रकूट भौमस्वर्गतातन्वीकरणचारुतरपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातङ्गपश्चाननेन प्ररूढपत्र यवनदवदहन दवानलेन प्रत्यर्थिपृथिवीपतितिमिरतति निराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादान - 10 दक्षोद्दण्डकोदण्डमण्डिताखण्डभुजादण्डेन भूमण्डलाखण्डलेन श्रीचित्रकूटविभुना अध्युष्टतमुनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापन चतुराननेन याचक-1-1 कॅल्पनाकल्पतरुणा वसुन्धरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिङ्करेण भवानीपतिप्रसादाप्ताप (१ तत्र ) सादवरप्रसादेन राजगुर्वादि बिरुदावलीविराजमानेन राजाधिराज महाराणा - श्रीमोकलेन्द्रनन्दनेन राजाधिराज श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते 15 संगीतराजे षोडशसाहरूयां संगीतमीमांसायां रत्नकोशे करणोल्लासे रेचकपरीक्षणं चतुर्थं समाप्तम् ॥
॥ उल्लासश्च समाप्ति समगादिति विततमतीनामभिमतसिद्धिरस्तु ॥
10 यश्शौर्यवीर्यगांभीर्यै न (?) केनाप्यतिरिच्यते । तेन श्रीकालसेनेन कृतं रेचकलक्षणम् ॥
१८३
20
इति श्रीजगदीशवनदेवनिजगणेन ॥ १ ॥ जगदीश्वरी - कामेश्वरीचरणकिङ्करेण ॥ २ ॥ श्रीब्रह्माद्रिविभुना || ३ || अध्युष्टतमनरेश्वरेण || ४ || श्रीभीष्मपुरजयानीतानेकराजकन्यारत्नेन ।। ५ ।। श्रीपुरग्रहणसंवर्द्धितयशोभरेण || ६ || वाटिकाचलग्रहणजनितकीर्त्तिपूरपराजिताचलनायकेन ॥ ७ ॥ संगमनीरदुर्गोद्धरणोद्धृत सकलमण्डलाधीश्वरेण ॥ ८ ॥ दमनपुरविध्वंसनबंदीकृतयवनीनिचयेन || ९ || महिषमेरुजयाजेयविभवेन 25 ॥ १० ॥ शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीपरितोषितशाकम्भरीप्रमुखशक्तित्रयेण ॥ ११॥ अष्टादशगिरिविजयविख्यातवीर्यगर्वेण ॥ १२ ॥ महदंबमातृकापूरोद्भूलनधर्षिता( ? त ) महोरगपुरेण ॥ १३ ॥ वनदेवस्वामिप्र ( (प्रा) सादरचनापरपरमेश्वरेण ॥ १४ ॥ त्र्यंबकेश्वरसन्निधिकीर्त्तिस्तंभोन्नतजयस्तंभेन ॥ १५ ॥ श्रीब्रह्मगिरिभौमस्वर्गतायथार्थीकरणंरचितचारुपथेन ।। १६ ।। श्रीकामक्षा गिरिनवीननिर्मितिपराजितसुमेरुणा ।। १७ ।। 30 श्रीमहिषाचलोपरिश्रीहरिशरणरचिताचलदुर्गेण || १८ || अभिनवभरताचार्येण ॥ १९ ॥ वीणावादनप्रवीणेन ॥ २० ॥ यवनकुलाकालकालरात्रिरूपेण ॥ २१ ॥ त्रिसंध्यक्षेत्रसमुद्र