________________
१८४ नु०र० को०-उल्लास ४, परीक्षण १ [ ] संभवरोहिणीरमणेन ॥ २२ ॥ परमभागवतेन ॥२३॥ श्रीमहाराजाधिराजमहाराणा श्रीतामराजेन्द्रनन्दनेन ॥२४॥ महाराज्ञीश्रीसौभाग्यवतीजसमांबिकाहृदयनन्दनेन ॥२५॥ सकलसीमंतिनीशिरोमणिनिकुंभराजन्यवंशावतंसमहाराज्ञीश्रीकर्मवतीलघुमादेवीषयाधिनावेन ॥२६॥ महाराजाधिराजकालसेनमहीन्द्रेण विरचिते सङ्गीतराजे षोडशसार 5 सङ्गीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे रेचकपरीक्षणं चतुर्थ समाप्तम् ॥ .
॥ उल्लासश्च तृतीयः समाप्ति समगादिति विततमतीनामभिमतसिद्धिरस्तु ॥]
10.
चतुर्थोल्लासे प्रथमं परीक्षणम् । 'ऋग्वेदादितनार्यस्माद्भारत्या वास्तु वृत्तयः । जज्ञिरे तमहं वन्दे वाचो वृत्तिप्रकाशकम् ॥ वृत्तयश्च कलासाश्चोपाध्यायाचार्यलक्षणम् । 'नटनर्तकयो(तालिकचारणलक्षणम् ॥ परीक्षणे वार्तिकेषु क्रमादेतन्निरूप्यते । वृत्तीनां लक्षणं 'पूर्व सामान्येन प्रदर्शितम् ॥ विशेषलक्षणं तासामथ ब्रूमः समासतः। एकार्णवे पुरा विश्वे शेषशायिनि माधवे ॥ मद वीर्यवलोन्मत्तावसुरी मधुकैटभौ । बहुभिः परुपैर्वाक्यैर्जानुभिर्मुष्टिभिस्तथा ॥ तर्जयामासतुर्देवं क्षोभयन्ताविवार्णवम् । तौ दृष्ट्वा द्रुहिणो भीतो मुरारिं वाक्यमब्रवीत् ॥
[ भारती।] भारती सृज देवेश नयेमौ निधनं यतः। ततः शुद्धैरविकृतैः" साङ्गहारस्तदाङ्गकैः ॥ युयुधे भगवान् ताभ्यां युद्धमार्गविशारदः । पादन्यासैस्तदायत्तैरतिभारोऽभवद्भुवः ॥ तत्रेयं भारती वृत्तिनिर्मिता लोकभाविना ।
तीबैर्वीसिकरैः शार्ङ्गधनुषो वलितैरथ ॥ . 10 ऋग्वेदितनो । 2 AB भारताद्या । 3 0 वाच्ये । 4 0 प्रकाश 50 नटनर्तकयोश्चैव लक्ष्म वैतालीकस्य च । 6 AB केत्र करमादे170। 80 मदो। 9 AB 'तोसुरारि, c तोऽसु । 10 ABO तीस। 11 AB बत। 120 drops from तैः to भुवः।
..
स
25.