Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
ॐ स्वस्ति श्रीगणेशायनमः। नत्वोमातनयं गौरी व्यासमुख्यमुनीश्वरान् । श्रीव्यासदासः क्षेमेन्द्रो 'नीतिकल्पतरूं' व्यधात् ॥ नीति म नरस्य चक्षुरुदितं दिव्यं यदाश्लेषतो
देवत्वं नितरां परं तु बलिनी मान्या परेहा बुधैः । तत्राप्यत्र पदं विदां विदधतां किं नाम नाप्यं यया
स्मायं समुपैति सिद्धिममला प्रज्ञा च सोक्तान्ततः ॥१॥ निबन्धकारोऽविघ्नेन चिकीर्षितसंपत्ति कामयान 'आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखमिति ' शिष्टोक्तरीत्या नीतिरूपवस्तुनिर्देशादेव मङ्गलं मन्यमान उपक्रमते । नीतिरिति :- अस्ति मानामपि पशुभिः साधारणं चक्षुर्द्वयमिति किंलक्षणं तद्वैलक्षण्यापादकममीषां मर्त्यत्वमिति तत्त्वापादकममषिां वैलक्षण्यमुत्थापयति । दिव्यं चक्षुरिति :- व्यवहितदेशकालविप्रकृष्टसूक्ष्मादिग्राहकत्वं दिव्यत्वमिति । तथा च व्यवहितविप्रकृष्टसूक्ष्मादिना पराशयग्रहणं ग्रहणाशक्तत्वाचर्ममयचक्षुर्द्वयसत्वेन पशुसाधारण्येऽपि मानामनेन नीतिमयदिव्यचक्षुषा तद्वैलक्षण्यं सिध्यतीति। तथा च प्रामाणिका 'बुद्धिजीवी नरः प्रोक्तस्तद्विहीनः पशुः स्मृत' इति । बुद्धिविशेष एव नीतिरिति समनन्तरमेवाने भविष्यतीति । न केवलं पशुवैलक्षण्यमेवामीषामनया यावदमय॑त्वमपीत्यवतारयति । यदाश्लेषत इतिः- यस्या नीतेराश्लेषतः समाश्रयणादमीषां मर्त्यांना देवत्वममर्त्यत्वमिति । व्यवहितादिग्रहणेन तत्समानयोगक्षेमत्वादिति । तद्वदितिःदेवकृच्च विभूत्यादिविराजमानत्वमित्यर्थः । अथ च यदाश्लेषतो देवत्वमेव साक्षादुत्पद्यते एषा चार्थान्तरप्रतीतिर्नितरामित्यनेन द्योत्यते । अर्थाच्च यदनाश्लेषात्पश्वादिस्थावरान्तरत्वं सुलभमेव । तथा चोकं सुशीलशैल्याम् :-- ..
1 Corrupt.
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 302