Book Title: Neminathadi Stotra Traya
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ 16 श्रीजिनपतिसूरिग्रथितं उज्जयन्तालङ्कार- नेमिजिनस्तोत्रम् सुगृहीतनामधेयैः समुपचितनिचितभागधेयैः स्वमतिप्रतिभाप्रतिहतसुरगुरुभिर्गुणगणगुरुभिः प्रवरनव्यकाव्यप्रबन्धमधुमधुरसुधारसपानप्रमोदितसूरिभूरिभिः श्रीयादवकुलतिलकस्य समुद्रविजयाङ्गजस्य निष्पिष्टदुष्टाङ्गजस्य समस्तत्रिभुवनसौभाग्यभाग्यलक्ष्मीसनाथस्य श्रीनेमिनाथस्य स्तुतिश्चक्रे । तद् यथा व्याख्यास्तु यस्य रदनद्युतयोऽसिताङ्ग भाशारिता विसृमरा हरिदङ्गनानाम् । वक्ष:सुनीलमणिखण्डविमिश्रमुक्ता यस्याङ्गनिर्यदतिसान्द्रविसारिनील कान्तिप्रतानपिहिताः ककुभो विभाव्य । जन्मोत्सवस्य दिवसे नववारिवाह सन्दोहशङ्कधियो ननृतुर्मयूराः ॥ २॥ दामश्रियं विदधिरेऽवतु वः स नेमिः ||१|| श्रीमच्चतुर्वदनभाषितवाङ्मयाब्धिः, पादोपगूहनपवित्रितराजहंसः । पद्मोद्भवस्त्रिजगतीभवकृत्स्वयम्भू Jain Education International र्यो दिद्युते नियमितस्फुरदक्षमालः ||३|| कृत्स्नागसन्धिसुभगां प्रणिधिप्रधानां, सद्विग्रहां मृदुकरां वरदन्तियानाम् । उत्सृज्य राज्यकमलां गुणराजमानां, राजीमतीं च दयितां जगृहे व्रतं यः ॥ ४ ॥ भामानिलीनहृदयः सहितो बलेन, सद्धर्मचक्रमथितप्रतिपन्थिसार्थः । गोपालपूगकृतसंस्तवनोर्व्यते यो, अनुसन्धान- ३१ गोमण्डलं जडविपत्तित उद्दधार ||५|| For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8