Book Title: Nayadhammakahao
Author(s): Jinshasan Aradhana Trust
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 220
________________ -XVIII.139] नायाधम्मक हाओ ॥ अट्ठारसमं अज्झयणं ॥ (139) जइ णं भंते! समणेणं० सत्तरसमस्स अयमट्ठे पन्नत्ते अट्ठारसमस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे होत्था वण्णओ । तत्थ णं धणे नामं सत्थवाहे होत्था भद्दा भारिया । तस्स णं धणस्स सत्यवाहस्स पुत्ता भद्दाए अत्तया पंच सत्थवाहदारगा होत्था तंजहा - धणे धणपाले धणदेवे धणगोवे धणरक्खए । तरस णं घणस्स सत्थवाहस्स घूया भद्दाए अत्तया पंचन्हं पुत्ताणं अणुमग्गजाइया सुंसुमा नामं दारिया होत्था सूमालपाणिपाया । तस्स णं - घणस्स सत्थवाहस्स चिलाए नामं दासचेडे होत्था अहीणपंचिदियसरीरे भंसोबचिए बालकीलावणकुसले यावि होत्था । तए णं से दासचेडे सुसुमाए दारियाए बालग्गाहे जाए यावि होत्था सुसुमं दारियं कडीए गिन्हइ २ बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारएहि य कुमारियाहि य सार्द्धं अभिरममाणे २ विहरइ । तए णं से चिलाए दासचेडे तेसिं बहूणं दारयाण य ६ अप्पेगइयाणं खुल्लए अवहरइ एवं वट्टए आंडोलियाओ तिंदूसए पोर्चुल्लए सौडोल्लए । अप्पेगइयाणं आभरणमल्लालंकारं अवहरइ अप्पेगइए आउसइ एवं अवहसइ निच्छोडेइ निब्भच्छेइ तज्बे अप्पेगइए तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य ५ साणं साणं अम्मापिऊणं निवेदेति । तए णं तेसिं बहूणं दारगाण य ६ अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छति २ घणं २ बहूहिं खिचाणि याहि य रुंटणाहि य उपालंर्भणाहि य खिज्जमाणा य रुंटमाणा य उवालंभमाणा य धणस्स २ एयमहं निवेदेति । तए णं से धणे २ चिलायं दासचेढं एयमहं भुच्चो भुज्जो निवारेह नो चेव णं चिलाए दासचेडे उवरमइ । तए णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगइयाणं खुल्लए अवहरइ जाव तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं निवेदेति । तए णं ते आसुरुत्ता ५ जेणेव घणे २ (तेणेव उवागच्छंति)' २ बहूहिं खिज्जणाहि जाव एयमङ्कं निवेदेति । तए णं से घणे २ बहूणं दारगाणं ६ अम्मापिऊणं अंतिए एयमङ्कं सोचा 207

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260