________________
Zy<
>卐
१४ निखिलेष्वपि जीवेषु ज्ञानदर्शन| चारित्रादिगुणानां घटना १५ वीर्यस्वरूपम् १६ पर्याप्तिस्वरूपम् १७ बृहत्संग्रहणीतत्त्वार्थादिषु ग्रन्थेषु
पर्याप्तयः १८ पर्याप्तिप्रारम्भकालो निष्ठाकालश्च १९ लब्धिकरणभेदाभ्यां पर्याप्ताऽपर्याप्त
स्वरूपम् २० पर्याप्तीनां कि कार्य ? २१ इन्द्रियपश्चकव्याख्या २२ बाह्याऽभ्यन्तरभेदाभ्यामिन्द्रियप्रमाणम् २३ इन्द्रियाणां विषयाः२४ द्रव्यभावभेदाभ्यां मनः
)
२५ वचनबलस्वरूपम् ११ | २६ कायबलप्रसङ्गप्राप्तशरीरपञ्चकव्याख्या १२ २७ शरीरपञ्चकस्वामिनः १३.२८ प्राणव्याख्यायामुच्छ्वास:
२९ आयुःस्वरूपम् ३० आयुषः सोपक्रमादिभेदाः | ३१ सोपक्रमादिभेदभिन्नस्याऽऽयुषः कदा बन्धः ?
॥ अथाजीवतत्त्वम् २ ॥ १ अजीवतत्त्वस्य चतुर्दशभेदाः २ धर्माऽस्तिकायाऽधर्मास्तिकायनिरूपणम् ३ आकाशकालनिरूपणम् ४ स्कंधदेशप्रदेशस्वरूपम्
५ परमाणुनिरूपणम् १९ ६ धर्माऽधर्मयोः स्वभावः
>yyy »y:卐cy
-卐
>
<
1>