Book Title: Navpad Manjusha
Author(s): Amityashsuri
Publisher: Sohanlal Anandkumar Taleda

View full book text
Previous | Next

Page 607
________________ । सातमी नैवेद्यपूजा । ॐ ह्रीँ तुभ्यमनन्तचिन्मय ! नमः श्रीवृष्टि - पुष्टिप्रदैः, पुण्यश्रीत्वरितार्पितैश्चरुचयैश्चञ्चद्रसौधाञ्चितैः ॥ ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥७॥ ॐ ह्रीं श्रीं सिध्धचक्रं नैवेद्येन अर्चयामीति स्वाहा । ॥ इति नैवेद्य पूजा ॥ । आठमी फलपूजा । ॐ ह्रीं तुभ्यमनन्तवीर्य ! नम इत्त्युच्चैःपदप्रापकैः, श्री हस्तग्रहणोचितैः फलशतैः, सन्नालिकेरादिभिः । ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥८॥ ॐ ह्रीं श्रीं श्रीसिध्धचक्रं फलेन अर्चयामीति स्वाहा ॥ ॥ इति फलपूजा ॥ । अर्ध्यपूजा । ॐ ह्रीं सर्वगताय ते नम इति स्पष्टाष्टभेदार्चनारुपैमँगलिकैः कृतार्धरचनैः सर्वार्थसम्पादकैः । ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥१॥ ॐ ह्रीँ श्रीँ श्रीसिद्धचक्र अर्येण अर्चयामीति स्वाहा ।। । कुसुमांजलि करवी । ॥ इति अर्ध्यपूजा ॥ ॥ इति बृहद्वृत्तान्वितमष्टप्रकारपूजनम् ॥ नीरैर्निर्मलतां सुमैः सुभगतां गन्धैः शुभैः स्वामितां, लक्ष्मी मांगलिकाक्षतैश्च चरुभिर्भोज्यं प्रदीपैर्मंहः । धूपैर्व्याप्तजगधशः परिमलं, श्रेयः फलं सत्फलैभव्या निश्चलमाप्नुवन्ति सततं श्री सिद्धचक्रार्चनात् ॥१॥ । अथ मन्त्रध्यानम् । -626

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654