Book Title: Navpad Manjusha
Author(s): Amityashsuri
Publisher: Sohanlal Anandkumar Taleda

View full book text
Previous | Next

Page 605
________________ ॥ ॐ ह्रीँ श्री गन्धरसकलशेन श्रीसिद्धचक्रं स्नपयामीति स्वाहा ॥ ॥ इति गन्धोदकस्नात्रम् ॥ ॥ ६ अथ शुद्धजलस्नात्रम् ॥ કલશોમાં નવ નવાણનું શુદ્ધ જલ ભરવું ! नद्याः समुद्रा गिरिनिर्झराश्च, तीर्थानि कुण्डानि सरांसि वाप्यः । कूपा हृदाश्चोत्तमवारिपूरैः, स्नात्रं प्रकुर्वन्त्विह सिद्धचक्रे ॥६॥ ॥ ॐ ह्रीँ श्री तीर्थादिशुद्धजलेन श्रीसिद्धचक्रं स्नपयामिति स्वाहा । ॥ इति शुद्धजलस्नात्रम् ॥ ॥ इति स्नात्रमहोत्सवः ॥ એ પ્રમાણે સ્નાત્ર કરીને શ્રી સિદ્ધચક્રને ચોખા અંગ લૂંછણાથી સાફ કરી બ્રહવૃત્તપાઠપૂર્વક અટપ્રકારી પૂજન કરવું ! ॥ अथाष्टप्रकारपूजनम् ॥ । पहेली जलपूजा । ॐ ह्रीँ श्रीपरमेष्ठिने नम इति कलेशापहैः शीतलैः, श्री वल्ली बहुपल्लवां बहुफलां तन्वद्भिरेभिनरैः (जलैः) ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुते - रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥१॥ ॐ ह्रीं श्रीसिद्धचक्रं जलेन अर्चयामीति स्वाहा ॥ ॥ कळश करवो ॥ ॥ इति जलपूजा ॥ ॥ बीजी चन्दनपूजा ॥ ॐ ह्रीं श्रीपरमात्मने नम इति प्रोल्लासिभावोद्भवैः, श्रीवश्याद्भुतयोगसिद्धिजनकैर्गन्धैः सुगन्धोल्बणैः । ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदंश्रीसिद्धचक्रं यजे ॥२॥ ॐ ह्रीँ श्रीँ श्रीसिद्धचक्रं चन्दनगन्धेन अर्चयामीति स्वाहा । ॥ इति चन्दनगन्धपूजा ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं चन्दनगन्धेन अर्चयामीति स्वाहा । । त्रीजी पुष्पपूजा । ॐ ह्रीँ श्रीपरमात्मने नमः इति श्रेयः समाकर्षणैः, -624

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654