SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ह्रीँ श्री गन्धरसकलशेन श्रीसिद्धचक्रं स्नपयामीति स्वाहा ॥ ॥ इति गन्धोदकस्नात्रम् ॥ ॥ ६ अथ शुद्धजलस्नात्रम् ॥ કલશોમાં નવ નવાણનું શુદ્ધ જલ ભરવું ! नद्याः समुद्रा गिरिनिर्झराश्च, तीर्थानि कुण्डानि सरांसि वाप्यः । कूपा हृदाश्चोत्तमवारिपूरैः, स्नात्रं प्रकुर्वन्त्विह सिद्धचक्रे ॥६॥ ॥ ॐ ह्रीँ श्री तीर्थादिशुद्धजलेन श्रीसिद्धचक्रं स्नपयामिति स्वाहा । ॥ इति शुद्धजलस्नात्रम् ॥ ॥ इति स्नात्रमहोत्सवः ॥ એ પ્રમાણે સ્નાત્ર કરીને શ્રી સિદ્ધચક્રને ચોખા અંગ લૂંછણાથી સાફ કરી બ્રહવૃત્તપાઠપૂર્વક અટપ્રકારી પૂજન કરવું ! ॥ अथाष्टप्रकारपूजनम् ॥ । पहेली जलपूजा । ॐ ह्रीँ श्रीपरमेष्ठिने नम इति कलेशापहैः शीतलैः, श्री वल्ली बहुपल्लवां बहुफलां तन्वद्भिरेभिनरैः (जलैः) ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुते - रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥१॥ ॐ ह्रीं श्रीसिद्धचक्रं जलेन अर्चयामीति स्वाहा ॥ ॥ कळश करवो ॥ ॥ इति जलपूजा ॥ ॥ बीजी चन्दनपूजा ॥ ॐ ह्रीं श्रीपरमात्मने नम इति प्रोल्लासिभावोद्भवैः, श्रीवश्याद्भुतयोगसिद्धिजनकैर्गन्धैः सुगन्धोल्बणैः । ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदंश्रीसिद्धचक्रं यजे ॥२॥ ॐ ह्रीँ श्रीँ श्रीसिद्धचक्रं चन्दनगन्धेन अर्चयामीति स्वाहा । ॥ इति चन्दनगन्धपूजा ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं चन्दनगन्धेन अर्चयामीति स्वाहा । । त्रीजी पुष्पपूजा । ॐ ह्रीँ श्रीपरमात्मने नमः इति श्रेयः समाकर्षणैः, -624
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy