SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ श्रीहस्तो धृतरत्नपात्रकलितैः पुष्पैः सपुष्पन्धयैः । ॐ ह्रीँ अर्हमनाहतारव्यममलं सारं रहस्यं श्रुते रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे । ॐ ह्रीं श्रीं श्रासिद्धचक्रं पुष्पेण अर्चयामीति स्वाहा ॥३॥ ॥ इति पुष्पपूजा ॥ । चोथी धूपपूजा । ॐ ह्रीं तुभ्यमनन्तसौरभ्याय नम इत्युच्चाटनैः कर्मणां, श्रीखण्डागुरुधूपपिण्डविततैर्धूमैः कपोतप्रभैः । ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥४॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं घूपेन अर्चयामीति स्वाहा ॥ ॥ इति धूपपूजा ॥ । पांचमी दीपपूजा । ॐ ह्रीं तुभ्यमनन्तचिन्मय ! नमो विश्वप्रकाशात्मकैदीप्तिश्रीस्वकरप्रयत्नरचितैदींपैः प्रदीपोत्करैः । ॐ ह्रीँ अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥५॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपेन अर्चयामीति स्वाहा ॥ ॥ इति दीपपूजा ॥ । छट्ठी अक्षतपूजा । ॐ ह्रीँ श्रीपरमर्द्धये नम इति ध्यानैकशुद्धाशयैः, श्रीपीठार्चनलाभमोदविशदैः शाल्यक्षतैरक्षतैः । ॐ ह्रीँ अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे | ॥ ६ ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं अक्षतेन अर्चयामीति स्वाहा ॥ ॥ इति अक्षतपूजा ॥ 625
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy