________________
श्रीहस्तो धृतरत्नपात्रकलितैः पुष्पैः सपुष्पन्धयैः । ॐ ह्रीँ अर्हमनाहतारव्यममलं सारं रहस्यं श्रुते रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ।
ॐ ह्रीं श्रीं श्रासिद्धचक्रं पुष्पेण अर्चयामीति स्वाहा ॥३॥ ॥ इति पुष्पपूजा ॥ । चोथी धूपपूजा ।
ॐ ह्रीं तुभ्यमनन्तसौरभ्याय नम इत्युच्चाटनैः कर्मणां, श्रीखण्डागुरुधूपपिण्डविततैर्धूमैः कपोतप्रभैः ।
ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥४॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं घूपेन अर्चयामीति स्वाहा ॥ ॥ इति धूपपूजा ॥ । पांचमी दीपपूजा ।
ॐ ह्रीं तुभ्यमनन्तचिन्मय ! नमो विश्वप्रकाशात्मकैदीप्तिश्रीस्वकरप्रयत्नरचितैदींपैः प्रदीपोत्करैः । ॐ ह्रीँ अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥५॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपेन अर्चयामीति स्वाहा ॥ ॥ इति दीपपूजा ॥
। छट्ठी अक्षतपूजा ।
ॐ ह्रीँ श्रीपरमर्द्धये नम इति ध्यानैकशुद्धाशयैः, श्रीपीठार्चनलाभमोदविशदैः शाल्यक्षतैरक्षतैः ।
ॐ ह्रीँ अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे | ॥ ६ ॥
ॐ ह्रीं श्रीं श्रीसिद्धचक्रं अक्षतेन अर्चयामीति स्वाहा ॥ ॥ इति अक्षतपूजा ॥
625