SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ । सातमी नैवेद्यपूजा । ॐ ह्रीँ तुभ्यमनन्तचिन्मय ! नमः श्रीवृष्टि - पुष्टिप्रदैः, पुण्यश्रीत्वरितार्पितैश्चरुचयैश्चञ्चद्रसौधाञ्चितैः ॥ ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥७॥ ॐ ह्रीं श्रीं सिध्धचक्रं नैवेद्येन अर्चयामीति स्वाहा । ॥ इति नैवेद्य पूजा ॥ । आठमी फलपूजा । ॐ ह्रीं तुभ्यमनन्तवीर्य ! नम इत्त्युच्चैःपदप्रापकैः, श्री हस्तग्रहणोचितैः फलशतैः, सन्नालिकेरादिभिः । ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥८॥ ॐ ह्रीं श्रीं श्रीसिध्धचक्रं फलेन अर्चयामीति स्वाहा ॥ ॥ इति फलपूजा ॥ । अर्ध्यपूजा । ॐ ह्रीं सर्वगताय ते नम इति स्पष्टाष्टभेदार्चनारुपैमँगलिकैः कृतार्धरचनैः सर्वार्थसम्पादकैः । ॐ ह्रीं अर्हमनाहतारव्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥१॥ ॐ ह्रीँ श्रीँ श्रीसिद्धचक्र अर्येण अर्चयामीति स्वाहा ।। । कुसुमांजलि करवी । ॥ इति अर्ध्यपूजा ॥ ॥ इति बृहद्वृत्तान्वितमष्टप्रकारपूजनम् ॥ नीरैर्निर्मलतां सुमैः सुभगतां गन्धैः शुभैः स्वामितां, लक्ष्मी मांगलिकाक्षतैश्च चरुभिर्भोज्यं प्रदीपैर्मंहः । धूपैर्व्याप्तजगधशः परिमलं, श्रेयः फलं सत्फलैभव्या निश्चलमाप्नुवन्ति सततं श्री सिद्धचक्रार्चनात् ॥१॥ । अथ मन्त्रध्यानम् । -626
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy