Book Title: Navpad Manjusha
Author(s): Amityashsuri
Publisher: Sohanlal Anandkumar Taleda
View full book text
________________
चौरारि-मारि-रोगोत्पातानीति-दुर्भिक्ष-डमर-विग्रह-ग्रह-भूत-प्रेत-पिशाच-मुद्गलशाकिनीप्रभृतिदोषाः प्रशाम्यन्तु प्रशाम्यन्तु । राजा विजयी भवतु भवतु । प्रजास्वास्थ्यं भवतु भवतु । श्री संघो विजयी भवतु भवतु । ॐ स्वाहा ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । ॐ भूर्भुस्व स्वः स्वाहा ।
शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥१॥
सर्वमंगलमांगल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥२॥
॥ इति शान्तिदण्डकः ॥ ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनञ्च यत् कृतम् । तत् सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥१॥ आह्रानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ॥२॥
इत्यपराधक्षामणम् । त्रण खमासमण देवापूर्वक अपराधक्षामण करवू ।
अथ विसर्जनम् । श्री सिद्धचक्राधिष्ठायकदेवा देव्यश्च स्वस्थानाय गच्छन्तु गच्छन्तु पुनरागमनाय प्रसीदन्तु प्रसीदन्तु स्वाहा ।
(इति विसर्जनम्) ॥ इति श्रीसिद्धचक्रयन्त्रोद्धार-पूजनविधिः ॥
॥ श्री सिद्धयाय नमः ॥ શ્રી સિદ્ધચક્ર મહાપૂજનની સામગ્રી-ચાદી १. ६५ :- दी श्री३॥ १, मा ११, cli du 3 (साइ२ओ), शेरडी ટુકડા ૧૦ (છ ઇંચના) દાડમ ૧૫, નારંગી ૨૪, લીલુ કાચુ પપૈયુ નંગ ૨, ચીકુ ઝન ૧, મોસંબી ૧૨, સફરજન ૯, લીલી દ્રાક્ષ નં. ૭૦, પાન ૫૦. __२. नैवैध :- (घरे नावानु) योपान us 5, घनस २, ३९॥नी દાળના લાડુ ૮, મગના લાડુ ૪, અડદના લાડુ ૬, મમરાના લાડુ ૬, ગોળધાણીના લાડુ ૨, કાળા તલના લાડુ ૬, ચુરમાના લાડુ ૨.
629)

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654