Book Title: Navpad Manjusha
Author(s): Amityashsuri
Publisher: Sohanlal Anandkumar Taleda

View full book text
Previous | Next

Page 585
________________ तावद् विपन्नदी धोरा, दुस्तरा यावदंगिभिः । नाप्यते सिद्धचक्रस्य, प्रसादविशदा तरी ॥६॥ बद्धा रुद्धा नरास्तावत्, तिष्टन्ति क्लेशवर्तिनः । यावत् स्मरन्ति नो सिद्ध-चक्रस्य विहितादराः ॥७॥ एतत्तपोविधायिन्यो योषितोऽपि विशेषतः । वन्ध्या-निन्द्वादिदोषाणां, प्रयच्छन्ति जलाञ्जलिम् ॥८॥ __ वैकल्यं बालवैधव्यं, दुर्भगत्वं कुरुपताम् । दुर्भगत्वं च दासीत्वं, लभन्ते न कदाचन ॥९॥ यद्यदेवाभिवाञ्छन्ति, जन्तवो भक्तिशालिनः । तत्तदेवाप्नुवन्ति श्री-सिद्धचक्रार्चनोद्यताः ॥१०॥ एतदाराधनात् सम्य-गाराद्वं जिनशासनम् । यतः शासनसर्वस्व-मेतदेव निगद्यते ॥११॥ एभ्यो नवपदेभ्योऽन्य-नास्ति तत्त्वं जिनागमे । ततो नवपदी ज्ञेया, सदा ध्येया च धीधनैः ॥१२॥ ये सिद्धा ये च सेत्स्यन्ति, ये च सिध्यन्ति साम्प्रतम् । ते सर्वेऽपि समाराध्य, पदान्येतान्यहर्निशम् ॥१३॥ त्रिधा शुद्धया समाराध्य, मे (चै)षामेकतरं पदम् । भुयांसोऽपि भवन्ति स्म, पदं राज्यादिसम्पदाम् ॥१४॥ अस्याद्यपदमाराध्य, प्राप्ताः स्वामित्वमुत्तमम् । नरेषु देवपालाद्याः, कार्तिकाद्याः सुरेषु च ॥१५॥ द्वितीयपद्माराध्य, ध्यायन्तः पञ्चपाण्डवाः । सिद्धाचले समं कुन्त्या, संप्राप्ताः परमं पदम् ॥१६॥ नास्तिकः कृतपापोऽपि, यत् प्रदेशी सुरोऽभवत् । तदस्यैव तृतीयस्य, पदस्योपकृतं महत् ॥१७॥ चतुर्थपदमस्यैवा-राधयन्तो यथाविधि । धन्याः सूत्रमधीयन्ते, शिष्याः सिंहगिरेरिव ॥१८॥ -604

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654