Book Title: Nandanvan Kalpataru 2008 00 SrNo 20 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ + + + ❖ एतेषां महापुरुषाणां सान्निध्ये श्रीमाकुभाई श्रेष्ठिनाऽऽयोजितः शत्रुञ्जयादितीर्थयात्रामहासङ्घः स्वीयनगरेऽपि समागच्छेदित्याकाङ्क्षया गोण्डलराज्यस्य महाराज्ञी अन्नजलादिकं त्यक्तवत्यासीत् ? पूज्यानां दृष्टिपथमागतानां वधार्थं सूनागृहं नीयमानानां पशूनां रक्षणं भवति स्मैव ? एतैर्महापुरुषैः स्वविरोधिनां निन्दकानां न्यायदृष्ट्या चाऽपराधिनामपि साधूनामभियोगात् कारावासाच्च रक्षणं कृतम् ? + + शेरीसातीर्थे द्वयोजिनप्रतिमयोरेकतरां मूलनायकत्वेन चेतुं पूज्यैः कृतस्य प्रार्थन प्रतिध्वनिरूपेणैकस्याः प्रतिमाया निर्झरप्रवाहवद् अमृतस्य महाप्रवाहो निःसृतः ? मारणान्तिकानुपसर्गान् कष्टानि च विषह्याऽप्येते महापुरुषाः कापरडा- शेरीसा-वामजादिजैनतीर्थानां पुनरुद्धारं कृतवन्तः ? भावनगरस्य राजवंशस्य कुलदेवतायाः श्रीखोडियारदेव्याः पुरतः प्रतिवर्षं बलिरूपेण सहस्रशः पशूनां जायमाना हिंसैतेषां महापुरुषाणां शक्तिसम्पन्नेन शिष्येण देवीं प्रतिबोध्य सार्वदिकत्वेन निवारिता ? + समग्रमपि जैनसङ्घमेकसूत्रयितुं वि.सं. १९९० तमे वर्षे आयोजितस्य श्रमणसम्मेलनस्य कर्णधाराः पूज्या एवाऽऽसन् ? + तैः कृतेषु सर्वेष्वपि कार्येषु शास्त्राज्ञैव प्राधान्यं भजति स्म, शास्त्रं च पुरस्कृत्य तैः कदापि कोऽपि विवादो वादो वा न समुत्थापितः स्वच्छन्दाचरणं वा न समाचरितम् ? आगमोद्धारकश्रीसागरानन्दसूरयोऽपि स्वीयसाधुत्वस्य प्रारम्भावस्थायां बहूनि वर्षाणि यावत् तेषां सन्निधौ शास्त्राध्ययनं कृतवन्तो योगांश्चोदूह्य गणि-पन्यासपदे अपि प्राप्तवन्त: ? + एतानि सर्वाण्यपि कार्याणि यद्यप्येकेनैव जनेन कर्तुं दुःशकान्यशक्यानि वा प्रतीयेरंस्तथाऽप्येतानि संवृत्तान्येवेति सर्वविदितमेव । एतान्येव च कार्याणि तेषां गच्छाधिपत्यं युगप्रवर्तकमहापुरुषत्वं च संसाधयमानानि भविष्यति काले तान् निःशङ्कं जीवद्दन्तकथात्वेन निरूपयिष्यन्ति । अथ च प्रवर्तमानोऽयं संवत्सरः शासनसम्राजां परमगुरुभगवतां तेषामाचार्यपदारोहणशताब्दीसंवत्सरः । अवसरमेनं निमित्तीकृत्य प्रकाशितोऽयं विशेषाङ्कस्तेभ्य एव भावाञ्जलिरूपेण समर्पयामः । फाल्गुनशुक्ला पञ्चमी नन्दनवनतीर्थम् Jain Education International For Private & Personal Use Only विजयशीलचन्द्रसूरिः www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 202