Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 14
________________ मूलशुद्धिप्रकरणम् - द्वितीयो भागः महासत्तो जहा कोइ सूरो वीरों परक्कम । धरिसित्तातहिं सीहं लीलाए लेइ ताणि वि ॥ १०७॥ = महासत्त्वः=प्रधानसत्त्वः, यथा कोऽपि = अनिर्दिष्टनामा, शूरः = सिंहवद्, वीरः - विक्रान्तः, पराक्रमः=महोत्साहयुक्तः, धर्षयित्वा तद्धैर्यनिष्फलीकरणेन 'तहिं' ति तत्र, सिंहं=मृगारिम्, लीलया = हेलया, लाति = गृह्णाति, तान्यपि = रत्नानीति श्लोकार्थः ॥१०७॥ दान्तिकमाह एवं धीरा य गंभीरा भावियप्पा जिणागमे । अज्जाकज्जाइ काऊणं सज्जो अज्जिति निज्जरं ॥ १०८ ॥ एवम्=अमुना प्रकारेण, धीराः = अक्षोभ्याः च = शब्दोऽवधारणे, तं चाऽग्रे योजयिष्यामः, गम्भीराश्च = अलब्धमध्याः, भावितात्मानः जिनागमे = जिनप्रवचने, आर्याकार्याणि कृत्वा सद्यः = तत्क्षणादर्जयन्ति निर्जरामिति श्लोकार्थः ॥१०८॥ कृत्यमेव श्लोकत्रयेणाऽऽह दुस्सीला सावया चोरा पच्चवायभयं जहिं । संजणं तहिं खित् विहारो वीरवारिओ ॥ १०९ ॥ दुःशीला:=कुत्सितशीलाः, उक्तं च जूँ इयर - मिंठ- सोला चट्टा उब्भामगाइणो जे य । एए होंति कुसीला, वज्जेयव्वा पयत्तेणं ॥ ३२७॥ सोला:=तुरगाकर्षकाः ३ श्वापदाः=सिंह-व्याघ्र-भुजङ्गादयः, चौराः = प्रतीताः प्रत्यपायभयम् = अनर्थभयम्, 'जहिं' ति यत्र, संयतीनाम्, तत्र क्षेत्रे = स्थाने, विहारो वीरवारितः =चरमतीर्थकरनिषिद्धः ॥१०९॥ कीदृशिक्षेत्रे विहारं कारयेत् 2 - आगंतुगाइभत्तम्मि सज्झाए संजमे हिए । साहुणीणं विहाणेणं, विहारं तत्थ कारए ॥११०॥ १. ला. ता. धीरो ॥ २. ता. 'ता महासीहं ॥। ३. सं. वा.सु.पु. तद्वीर्य ॥ ४. सं. वा. सु. पु. कूईयर ॥ ५. सं.वा.सु.पु. 'हारं तत्र का ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 348