Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
मूलशुद्धिप्रकरणम्-द्वितीयो भाग: यद्ययज्जिनैः प्रज्ञप्तं प्ररूपितं वैयावृत्यादि, तत्र वैयावृत्यं दशधा, उक्तं चआचार्योपाध्याय-तपस्वि-शिक्षक-ग्लान-कुल-गण-सङ्घ-साधु-समनोज्ञानाम्
... (तत्त्वा० अ०९ सू० २४) आदिशब्दाद् विनय-तपश्चरणादिपरिग्रहः, क्रियते= विधीयते, तत्तद् विनिर्जराहेतुः= विशिष्टकर्मक्षयकारणम्, विशेषतः पुनरिदं साध्वीकृत्यमिति श्लोकार्थः ॥१०३।।
अत्राऽन्तरे परः प्राहकामं खु निज्जरा णंता वीयरागेहि वणिया।
अज्जावट्टावणे किंतु विहीए दुक्करं इमं ॥१०४॥
कामम्=अनुमतार्थे, 'खु' इति निश्चये, निर्जरा= कर्मक्षयः, अनन्ता=अपरिमेया, वीतरागैजिनैः, वर्णिता=प्ररूपिता । क्व? इति, अत आह-आर्यावर्तने साध्वीसंयमप्रवर्तने, किन्तु=किमुत, विधिना=विधानेन, दुःकरंदुःशकमिति श्लोकार्थः ॥१०॥
स्वपक्षे पर एव दृष्टान्तमाह
जहा सीहगुहा काई नाणारयणसंकुला। धरिसित्ता तर्हि सीहं, घेत्तुंरत्ताणि दुक्करं ॥१०५॥
यथा सिंहगुहा= कण्ठीरवाश्रयः, काचिद् =अनिर्दिष्टनामा, नानारत्नसङ्कला= विविधरत्नपरिपूर्णा, 'धरिसित्ता' धर्षयित्वा, 'तहिं' ति तत्र, सिंह केसरिणम्, 'घेत्तुं'ति ग्रहीतुम्, 'रत्ताणि' रत्नानि, दुःकरंदुःशकमिति श्लोकार्थः ॥१०५॥
पर एव दामन्तिकमाह
अण्णाण-राग-दोसाईजीयदुइंतदोसओ। अज्जापओयणं काउं दुक्करं निज्जरा तहा ॥१०६॥
अज्ञानं मत्यज्ञानादि, रागः=अभिष्वङ्गलक्षण: द्वेषः= अप्रीतिलक्षणः, अज्ञानं = चेत्यादिद्वन्द्वः, त आदिर्यस्याऽसौ तदादिः, स चाऽसौ पूर्वापरनिपाताद् दुर्दान्तजीवदोषश्च; तस्मात्, आर्याप्रयोजनं कृत्वा 'दुक्कर' दुःशकं निर्जरा तथा ग्रहीतुमिति शेष इति श्लोकार्थः ॥१०६।।
आचार्य आह
१. सं.वा.सु. पर आह ॥ २. 'रयणाणि' सर्वासु प्रतिषु वर्तते । अत्र विवरणगतः 'रत्ताणि' इति अनुष्टुप्छन्दानुसारी पाठः स्वीकृतोऽस्ति ॥ ३. सं.वा.सु.पु. श्रया ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 348