Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
माइगुणवंतीणं समणीणं जहाविहिं ।
सक्कार- सेवणाईयं किच्चं कुज्जा विभागओ ॥११५॥
एवमादि=पूर्वोक्तादि गुणवतीनां = गुणयुक्तानाम्, श्रमणीनां = संयतीनाम्, यथाविधि= यथाविधानम्, सत्कार-सेवनादि आस्तां पूर्वोक्तम्, तत्र सत्कारः = वस्त्रादिभिः पूजनम्, सेवना=पर्युपासना, सत्कारश्च सेवना च सत्कारसेवने ते आदिर्यस्य ग्लानप्रतिचरणादेस्तत्तथा, 'किच्चं' ति कृत्यम्, कुर्यात् = विदध्यात्, विभागतः = स्वकीयस्थानानुल्लङ्घनेनेति श्लोकार्थः
॥११५॥
अत्राऽन्तरे पराभिप्रायसूचकं सूरिः श्लोकमाह
त्थमणे उमति, इत्थीभावे कओ गुणा ? | तुच्छाइदोसदुट्ठाओ, अज्जाओ जं जिणागमे ॥ ११६॥
'एत्थं' ति अत्र=प्रस्तुतव्यापारे 'अन्ने उ' त्ति अन्ये = अपरे, तुशब्दः पुनरर्थः, मन्यन्ते = प्रतिपद्यन्ते, स्त्रीभावे = स्त्रीत्वे, 'कओ' त्ति कुतः, गुणाः =ज्ञानादयः, तुच्छादिदोषदुष्टा आर्या यजिनागमे = अर्हत्प्रवचने । उक्तं च
तुच्छा गारवबहुला चलिंदिया दुब्बलाय धीईए । तो अइसेसियगंथा दिट्ठीवाओ य नो थीणं ॥ ३
॥
(विशे० गा० ५५५) इति श्लोकार्थः ॥११६॥
आगमोक्तमेव सूत्रकृत् स्वयमेव प्रतिपादयतितुच्छा इत्थी सहावेणं, इड्डीगारवदूसिया । चंचला इंदियेहिं च, धीईए दुब्बला सढा ॥११७॥ तुच्छा = गाम्भीर्यरहिता, 'इत्थि' त्ति स्त्री, स्वभावतः=प्रकृत्या,
तथा च
जइ नाम कहवि गंभीरिमा वि नारीण हुंतया सहया । तुच्छत्तणं वरायं निरासयं कत्थ निवसतं ? ॥३२९॥ ऋद्धिगौरवदूषिता = विभूत्यभिमानकलङ्किता, तथा च
संपाविऊण रिद्धि अहियं गव्वं करेइ महिलयणो । जाईय पच्चएणं थीरयणं जह तु चक्किस्स ॥३३०॥ 'चंचला इंदिएहिं च' चञ्चला = चपला, इन्द्रियैः = करणैः, चकारोऽग्रे योज्यः । १. ता. भावओ ॥ २. ला. विना 'पारे तुशब्दः ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 348