________________
मूलशुद्धिप्रकरणम् - द्वितीयो भागः
महासत्तो जहा कोइ सूरो वीरों परक्कम । धरिसित्तातहिं सीहं लीलाए लेइ ताणि वि ॥ १०७॥
=
महासत्त्वः=प्रधानसत्त्वः, यथा कोऽपि = अनिर्दिष्टनामा, शूरः = सिंहवद्, वीरः - विक्रान्तः, पराक्रमः=महोत्साहयुक्तः, धर्षयित्वा तद्धैर्यनिष्फलीकरणेन 'तहिं' ति तत्र, सिंहं=मृगारिम्, लीलया = हेलया, लाति = गृह्णाति, तान्यपि = रत्नानीति श्लोकार्थः ॥१०७॥
दान्तिकमाह
एवं धीरा य गंभीरा भावियप्पा जिणागमे ।
अज्जाकज्जाइ काऊणं सज्जो अज्जिति निज्जरं ॥ १०८ ॥
एवम्=अमुना प्रकारेण, धीराः = अक्षोभ्याः च = शब्दोऽवधारणे, तं चाऽग्रे योजयिष्यामः, गम्भीराश्च = अलब्धमध्याः, भावितात्मानः जिनागमे = जिनप्रवचने, आर्याकार्याणि कृत्वा सद्यः = तत्क्षणादर्जयन्ति निर्जरामिति श्लोकार्थः ॥१०८॥
कृत्यमेव श्लोकत्रयेणाऽऽह
दुस्सीला सावया चोरा पच्चवायभयं जहिं । संजणं तहिं खित् विहारो वीरवारिओ ॥ १०९ ॥ दुःशीला:=कुत्सितशीलाः, उक्तं च
जूँ इयर - मिंठ- सोला चट्टा उब्भामगाइणो जे य । एए होंति कुसीला, वज्जेयव्वा पयत्तेणं ॥ ३२७॥
सोला:=तुरगाकर्षकाः
३
श्वापदाः=सिंह-व्याघ्र-भुजङ्गादयः, चौराः = प्रतीताः प्रत्यपायभयम् = अनर्थभयम्,
'जहिं' ति यत्र, संयतीनाम्, तत्र क्षेत्रे = स्थाने, विहारो वीरवारितः =चरमतीर्थकरनिषिद्धः ॥१०९॥
कीदृशिक्षेत्रे विहारं कारयेत् 2
-
आगंतुगाइभत्तम्मि सज्झाए संजमे हिए ।
साहुणीणं विहाणेणं, विहारं तत्थ कारए ॥११०॥
१. ला. ता. धीरो ॥ २. ता. 'ता महासीहं ॥। ३. सं. वा.सु.पु. तद्वीर्य ॥ ४. सं. वा. सु. पु. कूईयर ॥ ५. सं.वा.सु.पु. 'हारं तत्र का ॥