Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
पंचमस्थानके साध्वीकृत्यस्थानकम्
निर्वाणकारणं, निर्जराहेतु:, दुःशीलाः, विहारनिषिद्धक्षेत्र, विहारयोग्य क्षेत्र, उचित वसति, शय्यातरः, सारणादिस्वरूप, स्त्रीदोषाः, साध्वीगुणाः, अष्टादशसहस्र शीलाङ्गाः, ब्रह्मचर्य विषये स्थूलभद्र कथानकम्, ब्रह्मव्रतगुणाः, आशातना - गोशालक आख्यानकम्, सङ्गमाख्यानकम्, उपसंहार-उपदेशसर्वस्वम्
श्रावककृत्याख्यं षष्ठस्थानकम् :
विषयानुक्रमः
विषयः
मिथ्यादुष्कतम्, निजनामनिर्देशः
:
विवरणकार-प्रशस्ति
जिनागमसार, तीर्थ परिभाषाः साधर्मिक प्रीति, द्रव्यकृत्य, धर्मबान्धवाः सन्धीरणम्, भावकृत्य, स्थिरीकरण, धर्मानुष्ठाने प्रेरणा, अष्टप्रकार प्रमादभेदाः, प्रमादविषये ब्रह्मदत्त कथानकम्, चण्डपुत्राख्यानकम्, प्रमादपरिणाम, साधर्मिक कृत्य - उपसंहार, श्राविकाकृत्याख्यं सप्तमस्थानकम् :
नारीदोषाः, नूपुरपण्डिता कथानकम्, पतिमारिकाकथानकम्, प्रियदर्शनाऽऽख्यानकम्, पद्मावती कथानकम्, ज्वालावली कथानकम्, सुकुमालिका कथानकम्, वज्राकथानकम्, स्त्री-क्रीडनकम्, स्त्री-पुरुष दोषजालं तुल्यम्, स्त्रीभिः विना तीर्थं न पूर्णम्, चातुर्वर्णसंघः, पुण्यवती श्राविका, रेवती कथानकम्, देवकी कथानकम्, सीता कथानकम्, नन्दाख्यानकम् भद्राख्यानकम्, मनोरमाख्यानकम्, सुभद्राकथानकम्, नर्मदासुन्दरीकथानकम्, अभय श्रीकथानकम्, कीर्तिः कारणम् शीलसम्पदाः, सतीनां सामर्थ्यं, प्रभावं च, तीर्थपर्यन्त श्राविका सन्ततिः, श्राविकावात्सल्यम् विधेयम्, प्रकरण उपसंहारः सर्वस्थानककृत्यशेषः
शरीर अनित्यता, सत्पात्रे दानं साधुवर्ग सन्मानः, अर्थस्य अनित्यता, पुण्यानुबन्धिपुण्यद्रव्य सप्तस्थाने कर्तव्यम्, प्रतिमा विवरण, दर्शनप्रतिमा, अणुव्रतपालने प्रतिमा, सामायिक प्रतिमा, पौषधप्रतिमा, कायोत्सर्गप्रतिमा, ब्रह्मचर्य प्रतिमा, सचित्तवर्जनप्रतिमा, सावद्यत्याग प्रतिमा, व्यापारत्याग प्रतिमा, श्रमणप्रतिमा, मूलशुद्धिविनयशुद्धिः, पंचप्रकारविनयः,
उपसंहार-उपदेशम्
पृष्ठाङ्कः
१-६६
६६-१२५
१२५-३२२
३२२-३३२
३३३-३३४
३३४

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 348