Book Title: Mugal Samrato ki Dharmik Niti
Author(s): Nina Jain
Publisher: Kashiram Saraf Shivpuri

View full book text
Previous | Next

Page 229
________________ परिशिष्ट 10 पालीताना में आदीश्वर भगवान के मन्दिर का शिलालेख ॐ॥ ॐ नमः॥ श्रेयस्वी प्रथमः प्रभुः प्रथिममाग नैपुण्यपुण्यात्मना मस्तु स्वस्तिकरः सुखाब्धिकमरः श्री आदिदेव: स वः । पद्मोल्लासकरः करैरिव रवियोम्नि क्रमांकभोरुह न्यासर्यस्तिलकीबभूव भगवान् शत्रुन्ज्येडनेशकश: धीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवल्लभः पायाः परमप्रभावभवनं श्री वर्धमानः प्रभुः। उत्पत्तिस्थिति (सं) हतिप्रकृतिवाग चदगोर्जगत्पावनी स्वर्वापीव महाब्रतिप्रणयभूरासीद् रसोल्लसिनी आसीद्धासववन्दवन्दितपदद्वन्तः पन्द सम्पदा तत्पटटांबुन्धिचन्द्रमा गणधरः श्रीमान् सुधर्माभिधः । यस्यौदार्ययुता प्रहष्टसुमना अद्यापि विद्यावती धत्ते संततिरून्नति भगवतो वीरप्रभोगौरिव श्रीसुस्थितः सुप्रतिबुद्ध एत सूरी अभूतां तदनुक्रमेण । याभ्यां गणोडाभूदिह कोटिकाहअंद्रार्यमभ्यामिव सुप्रकाशः तत्राभूदग्निणां वन्द्यः श्रीवषिगणाधिपः । मूलं श्रीवजशाखाया गंगाया हिमवानिव तस्पटटाबर दिनमणिरूदितः श्रीवजसेनगुरूरासीत् । नागेन्द्र-चन्द्र- निति-विद्याधर-संज्ञकाश्र तच्छिध्याः स्वस्वनामसमानानि येभ्यश्रत्वारि जश्रिरे। कुलानि काममेतुषु कुलं चान्द्रं तु दिदयुते भास्करा इव तिमिरं हरन्तः ख्यातिभाजनम् : भूरयः सूरयस्त त्र जज्ञिरे जगतां मता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254