SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट 10 पालीताना में आदीश्वर भगवान के मन्दिर का शिलालेख ॐ॥ ॐ नमः॥ श्रेयस्वी प्रथमः प्रभुः प्रथिममाग नैपुण्यपुण्यात्मना मस्तु स्वस्तिकरः सुखाब्धिकमरः श्री आदिदेव: स वः । पद्मोल्लासकरः करैरिव रवियोम्नि क्रमांकभोरुह न्यासर्यस्तिलकीबभूव भगवान् शत्रुन्ज्येडनेशकश: धीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवल्लभः पायाः परमप्रभावभवनं श्री वर्धमानः प्रभुः। उत्पत्तिस्थिति (सं) हतिप्रकृतिवाग चदगोर्जगत्पावनी स्वर्वापीव महाब्रतिप्रणयभूरासीद् रसोल्लसिनी आसीद्धासववन्दवन्दितपदद्वन्तः पन्द सम्पदा तत्पटटांबुन्धिचन्द्रमा गणधरः श्रीमान् सुधर्माभिधः । यस्यौदार्ययुता प्रहष्टसुमना अद्यापि विद्यावती धत्ते संततिरून्नति भगवतो वीरप्रभोगौरिव श्रीसुस्थितः सुप्रतिबुद्ध एत सूरी अभूतां तदनुक्रमेण । याभ्यां गणोडाभूदिह कोटिकाहअंद्रार्यमभ्यामिव सुप्रकाशः तत्राभूदग्निणां वन्द्यः श्रीवषिगणाधिपः । मूलं श्रीवजशाखाया गंगाया हिमवानिव तस्पटटाबर दिनमणिरूदितः श्रीवजसेनगुरूरासीत् । नागेन्द्र-चन्द्र- निति-विद्याधर-संज्ञकाश्र तच्छिध्याः स्वस्वनामसमानानि येभ्यश्रत्वारि जश्रिरे। कुलानि काममेतुषु कुलं चान्द्रं तु दिदयुते भास्करा इव तिमिरं हरन्तः ख्यातिभाजनम् : भूरयः सूरयस्त त्र जज्ञिरे जगतां मता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003201
Book TitleMugal Samrato ki Dharmik Niti
Original Sutra AuthorN/A
AuthorNina Jain
PublisherKashiram Saraf Shivpuri
Publication Year1991
Total Pages254
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy