Book Title: Mudra Prayog Ek Anusandhan Sanskriti Ke Aalok Me
Author(s): Saumyagunashreeji
Publisher: Prachya Vidyapith

View full book text
Previous | Next

Page 139
________________ जैन एवं इतर परम्परा में उपलब्ध मुद्राओं की सूची ...73 17. महामुद्रा महाबन्धो, महावेधश्च खेचरी। जालन्धरो मूलबन्धो, विपरीत कृतिस्तथा । उड्डानं चैव वज्रोली, दशमं शक्तिचालनम् । इदं हि मुद्रादशकं, मुद्राणामुत्तमोत्तमम् ।। शिवसंहिता, 4/25-25 18 कृत्वा सम्पुटितौ करौ, दृढ़तरं बध्वा तु पद्मासनं । गाढं वक्षसि सन्निधाय, चिबुकं ध्यानं च तच्चेतसि॥ वारंवारमपानमूर्ध्व मनिलं, प्रोच्चारयेत्पूरितं । मुञ्चन्प्राणमुपैतिबोधमतुलं, शक्ति प्रभावादतः।। महामुद्रां नभोमुद्रां उड्डीयानं जलन्धरम् । मूलबन्धश्च यो वेत्ति, सह योगी मुक्ति भाजनः।। कपाल कुहरे जिह्वा, प्रविष्टा विपरीतगा। ध्रुवोरन्तर्गता दृष्टि, मुद्रा भवति खेचरी ॥ ऊर्ध्व नाभिरधस्तालुव॑ सूर्यरधः शशी। करणी विपरीताख्या, गुरुपदेशेन लभ्यते । गोरक्षसंहिता, 1/51, 56, 62, 2/34, 38, 39 19. महामुद्रा महाबंधो, महावेधश्च खेचरी। उड्यानं मूल बंधश्च, बंधो जालंधरा भिधः।। करणी विपरीताख्या, वज्रोली शक्तिचालनम् । इदं हि मुद्रादशकं, जरामरणनाशनम् ।। हठयोगप्रदीपिका, 3/6-7 20. महामुद्रा महाबन्धो, महावेधश्च खेचरी । जालंधरो उड्डियाणश्च, मूलबन्धस्तथैव च ॥ दीर्घप्रणव सन्धानं, सिद्धान्त श्रवणं परम् । वज्रोली चामरोली च, सहजोली त्रिधामता ॥ योगतत्त्वोपनिषत्, 43 वाँ, श्लो. 26-27 21. महामुद्रा नभोमुद्रा, उड्डीयाणं च जलन्धरम् । मूलबन्धं च यो वेत्ति, स योगिमुक्ति भाजनम् ॥ ध्रुवोरन्तर्गता दृष्टि, मुद्रा भवति खेचरी । व्रजत्यूचं गतः शक्तया, निरूद्धो योनिमुद्रया ॥ योगचूड़ामणि उपनिषत्, 48वाँ श्लो. 45, 52, 59

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164