Book Title: Marankandika
Author(s): Amitgati Acharya, Chetanprakash Patni
Publisher: Shrutoday Trust Udaipur
View full book text
________________
श्लोक
ततोऽस्ति सप्तमे मासे
तरुणस्यापि वैराग्यं
तस्कराणां भयं जात.
तस्मान्मनोवचः काय
ततो नोच्चत्व नीचत्वे तं भावना - महाभाण्डं
तमसंयमदष्ट्राभिः
ततोऽपथेन धावन्तः ततः शील- दरिद्रास्ते
तदा शमवने रम्ये तस्य शुद्धो न भावोऽस्ति
तपः फलति कल्याणं
तपः संसारकान्तारे
तन्नास्ति भुवने वस्तु तपः क्रियायामनिशं स्वविग्रहो
ततोऽमुं शासनं श्रव्यं
तवेमां देशनां कृत्वा तवोपदेशपीयूषं
तथेति मोहमापन्नः
तस्येति सार्यमाणस्य
तदा धृतिं न कुर्वन्ति तप्ताय: प्रतिमाकीर्णे तष्ट्वा लोकेऽखिलं गात्रं
तरसा येन नीयन्ते
तथा सिद्धि - समीपस्था:
तपसा दीयमानेन
तपसा ध्यायमानोऽक्री
तदीयं सफलं जन्म
तत्र द्रव्याणि सर्वाणि
तपस्यवस्थितं चित्रं तदभावेऽनलाशायां ततो वेदयमानोऽसौ
मरणकण्डिका ६३४
श्लोक सं. / पृष्ठ सं. श्लोक
१०६४ / ३०३
११३५ / ३१७
१९८५ / ३३०
१२४८/३४८
१२९३/३७३
१३५५ / ३८७
१३५७/३८८
१३६६/३९०
तावनू में देहनिक्षेपः
ताभ्यां प्रपीडितो बाद
तापार्थं प्लोषते कुष्ठी
तादृशी वेदना श्वभ्रे
ताडने वाहने बंधने त्रासने
तावद् वेदनया ज्ञात्वा
तितवाविव पानीयं
तिर्यगर्क पर्यर्क
१३७३ / ३९१
१४८७/४१५
१५३० / ४२५
१५३७ / ४२६
१५४९/४२८
१५५१/४२९
१५५४/४२९
१५५९/४३०
१५६०/४३०
१५६४/४३१
१५८३/४३५
१५८७/४३६
१६११ / ४४१
१६४७ / ४५६
१६५६ / ४५८
१७०२/४६८
तेषु संसर्गतः प्रीति,
१७५९/४८०
तेन तैलादिना कार्या
१९४४/५३४ ते बीजेन विना सस्यं
१९४६/५३५
१९५५/५३६
१९७१/५४२
१९७६/५४४
२०५० / ५६२ २१८२/५९४
तिलनालयामिव क्षिप्रं
तिष्ठत्त्वामाशयस्याध
'ता'
तीव्रव्यथासु योनीषु तीर्ण श्रुतपयोधीनां
'ति'
तिर्यग्गतिं तीव्र - त्रिचित्र - वेदनां
तिरस्कृता नृपाः सन्तः
'ती'
'तृ'
तृणक्षोणि-पाषाण-काष्ठ. तृतीयं तद् वचो सत्यं तृण- तुल्यमवेत्य विशिष्टफलं तृणादि-संस्तरो योग्य
'ते'
श्लोक सं. / पृष्ठ सं.
तेभ्यो निरसने तेषां
तेजो नश्यति जीवानां
ते धन्या ये नरा धर्मं
तेजः पद्मा तथा शुक्ला तेजोलेश्यामधिष्ठाय ते धन्या ज्ञानिनो धीरा
१६८ /६८
४५६ / १५९
१२८१ / ३६९
१६४३ / ४५४
१६६४/४६०
२०९४ / ५७३
१४०/५८
२२९/८८
९५८/२८३
१०६०/३०२
१६६८/४६१
१७२२/४७२
४८६ / १६८ ५३३/१७९
६७६ / २१६
८५७ / २६५
१३८२/३९३
१७५७/४८०
३५०/१३१
७१८/२२५
७८२/२४४
१२१८/३३८
१८११/४९६
१९५२/५३६
१९९१/५४७ -
२००२/५५०
२०७६/५६९

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684