Book Title: Marankandika
Author(s): Amitgati Acharya, Chetanprakash Patni
Publisher: Shrutoday Trust Udaipur
View full book text
________________
मरणकण्डिका - ६५४
श्लोक
श्लोक सं./पृष्ठ सं. 1 श्लोक
श्लोक सं./पृष्ठ सं.
___ 'शि'
३८२/१३८
शिष्टोपि दुष्टसंगेन शिक्षान्न-श्रुति-पानाभ्यां
४५४/१५९ शिवसुखमनुपममपरुजममलं ५२९/१७८ शिल्पानि बहुभेदानि
९५४/२८२ शिराजालानि चत्वारि १०७५/३०५ शिश्रायाराधनां देवीं
१६२०/४४२ शिष्यस्तस्य मनीषिणोऽमितगति(प्रश.) ५/६२०
शोकद्वेषासुखायास शोधावत्योपरि पत्य शोचति प्रथमे वेगे शोणित-प्रस्रवद्वार शोषणे पेषणे कर्षणे
९२७/२७७ १०६६/३०४ १६५९/४५८
'शी'
शीतातप-क्षुधा-तृष्णा शीलसंयमरत्नाढ्यं शीतमुष्णं क्षुधां तृष्णा शील-संयम-तपो-बहिवा शीलवंत्यो विलोक्यन्ते शीतादयोऽखिलाः सम्यक् शीतवाता-तपादीनि
५२५/१७८ ९४९/२८२ ९९७/२९१ १०४३/२९८ १२२८/३४०
श्रामण्यं सर्वदा कुर्वन् २४/९ श्रावके नगरे ग्रामे श्रीभूतिमहती प्राप्य
९०५/२७३ श्रुतपानं यतस्तस्मै श्रुतिपानक-शिक्षान्न
१६९१/४६६ शृण्वतो भूरि-सूरीणां
१५७/६४ श्रुत्वा सल्लेखनां सर्वे
७१०/२२४ श्रेणिको व्रतहीनोऽपि
७७२/२४२ श्रेयसामाकरो ज्ञेयं
१५५०/४२८ श्रोत्रियो ब्राह्मणो भूत्वा १८९९/५२२ श्रीदेवसेनोऽअनि माथुराणां (प्रश.) १/६१९
'श्ला ' श्लाघ्या भवन्ति नार्योऽपि १०४८/२९८
१०७/४३ १७४/७०
शुझ्या नि:कंपनो भूत्वा शुद्धिरालोचना शय्या शुभाशुभेन गन्धेन शुश्रूषकप्रमादेन शुद्धलेश्यस्य यस्यान्ते शुद्ध-शील-कलितासु जायते । शुक्र-मस्तिष्क-मेदांसि शुक्ललेश्योत्तमांशं यः शुद्धतमा गुणवृद्धि गरिष्ठा शुक्ल लेश्यांगनाश्लिष्टा
५१८/१७६ ८००/२५० १०५०/२१९
| श्वसिति रोदिति माद्यति लज्जते ११९०/३३२
श्वसिति रोदिति सीदति वेपते १२१३/३३७ | श्वभ्र तिर्यग् नर स्वर्ग १६३९/४५३ श्वभ्रभूमिज्वलद्-वह्निः (आ.स्त.) ९/६११
२०००/५५० २००५/५५१ २०२६/५५४
११०/४४ २५९/९७ २६३/९८
शून्यवेश्म शिलावेश्म शून्यवेश्मरजोभस्म
षष्ठाष्टमादिभिः शुद्धिः षष्ठाष्टमादिभिश्चित्रै षण्मासीमप्रकृष्टेन षडंजलिमित पित्तं . षट्र-प्रस्थ-प्रमितं वर्षों
२४०/९० ५८३/१९३
१०८१/३०६
शेषांशान् शुक्ललेश्यायाः

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684