Book Title: Marankandika
Author(s): Amitgati Acharya, Chetanprakash Patni
Publisher: Shrutoday Trust Udaipur
View full book text
________________
श्लोक
जिनपतिवचनं भवभयमथनं जिनेन्द्र - भाषितं तथ्यं जिह्वा कर्णौष्ठ नासाक्षि
जिह्वेन्द्रिय वशस्याशु
जीवाजीवविकल्पेन
जीर्ण तृणमिव मुख्य जीवेषु सेव्या सकलेषु मैत्री
जीवानामक्षसामग्री
जीन पोतो भवांभोधौ
जुषते प्रीतितः पापं
जेतव्या क्षमया क्रोधो ज्येष्ठे सूर्यः सिते पक्षे
जैनिका- संगतो नष्टः
ज्ञानं मिथ्यादृशोऽज्ञान. ज्ञानीयो विनयः काले
ज्ञान-दर्शन- चारित्र
ज्ञानविज्ञानसंपन्न:
ज्ञात्वा वक्रामवक्रां वा
ज्ञानेन शम्यते दुष्ट ज्ञानाभ्यासस्ततो युक्तः ज्ञानोद्योतो महोद्योतो
ज्ञानं प्रकाशकं वृत्तं ज्ञानोद्योतं विना थोऽत्र
ज्ञानदीपविनाशाय
ज्ञानं परोपकाराय
ज्ञानाद्याराधने प्रीति
ज्ञान दर्शन - चरित्र संपदं
'जु'
'जै'
'ज्ञा'
मरणकण्डिका ६३३
श्लोक सं./ पृष्ठ सं.
८०९/२५३
१३७६ / ३९१
१६७७ / ४६३
१७२८/४७३
८३९ / २५९
९३९ / २७९
१७८२/४८५
१८०७/४९५
१८६२ / ५०९
१०१८ / २९४
२६८ / १००
९३० / २७८
११५४ / ३२०
618
११५/४६
१७५/७०
क्षेपक / १०५
६४९/२०९
७९५ / २४८
७९९/२४९
८०१/२५०
८०२/२५०
८०४/२५१
१४०४/३९७
१४११/३९९
१५१९/४२२
१९३७ / ५३२
श्लोक
ज्ञेय प्रत्येक-बुद्धन
डिण्डीरपिण्डवल्लोक:
तत्र केवलिनो वर्या
तत्र जीवादितत्त्वानां तदौत्सर्गिक लिंगानां
तपस्याभ्यंतरे बाधे
तपस्तपोऽधिके भक्ति,
तद् दुष्टं मानलं येन
तस्मादेकोत्तर श्रेया तन्निर्जरयते कर्म
तत्तपोऽभिमतं बाह्यं
तद् हेयं सर्वदा यत्र
तत्र विध्यापिते सद्यो
ततः समीपे व्यवहारवेदिन:
ततः स्थापनाकारी
ततो वक्रमतेस्तस्य
तदानीं क्षपको नूनं
तं गृह्णीते मार्गवेदी गणं स्वं
ततः सम्यक्त्व चारित्र.
तस्य सूत्रार्थ - दक्षेण
तपो भाव नियुक्तस्य तस्या नयन्ति चत्वारो
तस्यासंवृतवाक्यानां ततः कृत्या मनोज्ञाना. ततोऽसौ भावितः पानैः
तं चतुर्विधमाहार
तपो ज्ञान चरित्राणि
तथा शीलानि तिष्ठन्ति तथा निरीक्षते द्रव्यं
श्लोक सं. / पृष्ठ सं.
३७/१७
१८०२ / ४९४
५५/२५
६० / २७
७९/३३
१०८/४४
१२१ / ५३
१४८ /६०
२१८/८६
२४४ /९१ २४६/९२
२७० / १०१ ३१५/११८
४७१/१६५
४७८ / १६६
४८० / १६७
४९१ / १६८
५४० / १८१
५५४/१८६
६२३ /२०२
६९१ / २२०
६९२ / २२०
७१५ / २२५
७२१/२२६
७३३ / २३०
७३८ / २३१
७६५ / २३८
८२३/२५६ ८८६ / २७०

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684