Book Title: Marankandika
Author(s): Amitgati Acharya, Chetanprakash Patni
Publisher: Shrutoday Trust Udaipur

View full book text
Previous | Next

Page 665
________________ मरणकपिडका - ६४१ श्लोक श्लोक सं./पृष्ठ सं. | श्लोक श्लोक सं./पृष्ठ सं. पार्श्वस्थासन्न-संसक्त. पादपैरुन्नतैः सेव्यं । पाश्वस्थत्वभनारी पार्श्वस्थानां निजं दोषं पानं नयन्ति चत्वारो पाषाणोऽपि तरेत् तोये पावकः सुखदारूणां पापकर्म महाटव्यां पाशैर्बद्धोऽभितो भिन्नों पादयोः कंटके भग्ने ३४७/१२९ ५८६/१९३ ५९९/१९७ ६३०/२०३ ६९३/२२१ १००९/२९२ १०२२/२९४ १३६९/३९० १६५४/४५७ परीषहै?स्तमैः स्वसंघ परीषहेषु विश्वस्तः पंच षट्र सप्त वा गत्या परकार्य-पराचीनाः परैः सूचयते दृष्ट, परिविष्टेऽभवद् दोषो पंचाक्ष प्रसरो यस्यां पर्वतेषु यथा मेरु परां सपर्या ददती निरत्यये परकीयां स्त्रियं दृष्ट्वा परो वस्ति-मुख-स्पर्शी परिग्रहार्थं प्रणिहन्ति देहिनो पठति जल्पति लुंठति लुंपते परदुःख-क्रियोत्पन्न परेषु विद्यमानेषु पलालैरिव निःसारैः परीषहातुरः कश्चित् पंचधा स्थावरा जीवा: पराभवे तिरस्कारे परोऽयं विग्रहः साधो ! परीषहं प्रभवति संस्तरे स्थितो पंचास्तिकायषट्काय परिणामान्तरेष्वंगी पर्वतादीनि तीर्थाणि परस्य ढौकिता येन परीषहोपसर्गाणां परीषहोपसर्गाणामेवं पंचधाणुव्रतं प्रोक्तं पंचज्ञानावृतीस्तत्र ४०७/१४४ ४०८/१४४ ०१७/२४६ ५०१/१७१ ६०३/१९८ ६१०/१९९ ६६३/२१३ ८२०/२५६ ८५२/२६३ ९६०/२८३ १०६७/३०४ ११८१/३२९ ११८९/३३२ १५००/४१८ १५०४/४१९ १५६५/४३१ १५९०/४३७ १६६२/४५९ १६७६/४६३ १७५५/४८० १७६८/४८३ १७९७/४९१ ७५७/२३६ ९३४/२७८ १०६२/३०३ पिन सम्यक्त्वपीयूष पिशाचेनेव कामेन पिच्छिलं चर्वित दन्तैः 'पी' पीडानामुपकारस्य पीनस्तनीन्दुवक्त्रा १६९२/४६६ १९०६/३१० पुनर्भव-लतामूल. पुरत्नानि न जायन्ते पुरस्य खातिका यद्वत् पुद्गला ये शुभाः पूर्व पुद्गला विविधोपायैः पुरुषैः कथितं धीरेः पुण्योदये परां कीर्ति पुरो गंतव्यमेकेन पुंवेदं क्रमतश्छित्वा ४८९/१६८ १०३८/२९७ १२४७/३४८ १४९०/४१६ १७४१/४७७ १७६१/४८१ १८१९/४९८ २०६०/५६४ २१७१/५९२ २०८१/५७० २०७९/५७० २११३/५७८ २१२२/५८० २१५२/५८७ २१७७/५९३ पूजा-संपादक वाक्य. पूजां सज्जनसंगेन पूतकुर्यादसमाधान. | पूर्व-काराति-देवेन १२७/५५ ३६१/१३३ ४५७/१५१ १६२६/४४५ पादोपगमनं भक्त पाटकावसथद्वार २२७/८८

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684