Book Title: Mahakavi Shobhanmuni ane Temni Kruti
Author(s): Himanshuvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
30
જિનસ્તુતિ ચતુરર્વિશતિકાનાં( १४ )
श्रीनेमिजिनस्तुतिः। चिक्षेपोर्जितराजकं रणमुखे यो लक्ष्यसंख्यं क्षणा
दक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ॥
शार्दूलविक्रीडितम् । ( १५ )
अम्बादेव्याः स्तुतिः । हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्
विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्-- विश्वासे वितताम्रपादपरताऽम्बा चारिपुत्राऽसकृत् ॥ ८८ ॥
शार्दूलविक्रीडितम् ।
श्रीपार्श्वनाथस्तुतिः। मालामालानबाहुर्दधददधदरं यामुदारा मुदारा
ल्लीनाऽलीनामिहाली मधुरमधुरसां सूचितोमाचितो मा । पातात् पातात् स पार्थो रुचिररुचिरदो देवराजीवराजीपत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो॥ ८९॥
स्रग्धरावृत्तम् । (१७)
जिनेन्द्राणां स्तुतिः । राजी राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग
ज्यालव्यालग्नयोधाचितरचितरणे भीतिहद् याऽतिहया । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 32 33 34 35 36 37 38