Book Title: Mahakavi Shobhanmuni ane Temni Kruti
Author(s): Himanshuvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 34
________________ 30 જિનસ્તુતિ ચતુરર્વિશતિકાનાં( १४ ) श्रीनेमिजिनस्तुतिः। चिक्षेपोर्जितराजकं रणमुखे यो लक्ष्यसंख्यं क्षणा दक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ॥ शार्दूलविक्रीडितम् । ( १५ ) अम्बादेव्याः स्तुतिः । हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद् विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्-- विश्वासे वितताम्रपादपरताऽम्बा चारिपुत्राऽसकृत् ॥ ८८ ॥ शार्दूलविक्रीडितम् । श्रीपार्श्वनाथस्तुतिः। मालामालानबाहुर्दधददधदरं यामुदारा मुदारा ल्लीनाऽलीनामिहाली मधुरमधुरसां सूचितोमाचितो मा । पातात् पातात् स पार्थो रुचिररुचिरदो देवराजीवराजीपत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो॥ ८९॥ स्रग्धरावृत्तम् । (१७) जिनेन्द्राणां स्तुतिः । राजी राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग ज्यालव्यालग्नयोधाचितरचितरणे भीतिहद् याऽतिहया । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38