Book Title: Mahakavi Shobhanmuni ane Temni Kruti
Author(s): Himanshuvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
ट
વિશિષ્ટ પશે. सारा साऽऽराजिनानामलममलमतेर्बोधिका माऽधिकामा
दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥ ९०॥
सम्धरावृत्तम् ।
(१०)
जिनवाणीस्तुतिः। सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी
नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वाऽsदेया देयाद् मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥९॥
स्रग्धरावृत्तम् । ( १९)
श्रीवैरोख्यादेव्याः स्तुतिः । याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ताऽ
पारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात् त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भीहीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ ९२ ॥
( २० )
श्रीमहावीरजिनस्तुतिः । नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दा
रमालारजोरञ्जिताहे ! धरीत्रीकृताs वन ! वरतमसङ्गमोदारतारोदिताऽनङ्गनार्याव
लीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर ! निर्वाणशाणि जातावतारो
धराधीशसिद्धार्थधाम्नि क्षमालङ्कताs बनवरतमसङ्गमोदारतारोदिताऽनङ्गनार्याव ! लीलापदे हे क्षितामो हिताक्षोभवान् ॥ ९३॥
अर्णवदण्डकच्छन्दः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 33 34 35 36 37 38