Book Title: Mahakavi Shobhanmuni ane Temni Kruti
Author(s): Himanshuvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 35
________________ ट વિશિષ્ટ પશે. सारा साऽऽराजिनानामलममलमतेर्बोधिका माऽधिकामा दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥ ९०॥ सम्धरावृत्तम् । (१०) जिनवाणीस्तुतिः। सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वाऽsदेया देयाद् मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥९॥ स्रग्धरावृत्तम् । ( १९) श्रीवैरोख्यादेव्याः स्तुतिः । याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ताऽ पारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात् त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भीहीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ ९२ ॥ ( २० ) श्रीमहावीरजिनस्तुतिः । नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दा रमालारजोरञ्जिताहे ! धरीत्रीकृताs वन ! वरतमसङ्गमोदारतारोदिताऽनङ्गनार्याव लीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर ! निर्वाणशाणि जातावतारो धराधीशसिद्धार्थधाम्नि क्षमालङ्कताs बनवरतमसङ्गमोदारतारोदिताऽनङ्गनार्याव ! लीलापदे हे क्षितामो हिताक्षोभवान् ॥ ९३॥ अर्णवदण्डकच्छन्दः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 33 34 35 36 37 38