Book Title: Mahakavi Shobhanmuni ane Temni Kruti
Author(s): Himanshuvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
२८
જિનસ્તુતિ ચતુર્વિશતિકાનાં
सिद्धान्तस्तुतिः। सिद्धान्तः स्ताद् अहितहतयेऽख्यापयद् यं जिनेन्द्रः
सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैयं च मोदाद् विहायःसद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥ ३१ ॥
मन्दाक्रान्ता । (८)
श्रीजिनेन्द्राणां स्तुतिः। जिनवरततिर्जीवालीनामकारणवत्सलाs
समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुक्पङ्कत्या नूता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया ॥ ४२ ॥
। हरिणीछन्दः ।
जिनभारत्याः स्वरूपम् । नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा
ऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान् मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥४७॥
स्रग्धरावृत्तम् । (१०)
समस्तजिनवराणां स्तुतिः। सदानवसुराजिता असमरा जिमा भीरदाः । क्रियासु रुचितासु ते सकलभारतीरा यताः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38