Book Title: Mahadandak Stotrapar Paryayalpabahutva Vichar Stavanam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 5
________________ संखा खयरी 33 थल 34 / 35 जलयर 36 / 37 वंतर 38 / 39 जोइसाण 4041 चउ जुअलं। कीवा नह 42 थल 43 जलयर 44 पजत्त चउरिंदिया 45 तेर // 6 // ततः खगपश्चेन्द्रियस्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 33 / स्थलचरपञ्चेन्द्रियतिर्यगपुरुषाः संख्येयगुणाः, वृहत्तरप्रतरासंख्येयभागवत्येसंख्येयश्रेणिगतनभप्रदेशराशिप्रमाणत्वात् 34 // तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 35 / जलचा रपश्चेन्द्रियपुरुषाः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयश्रेणिप्रदेशप्रमाणत्वात् 36 / तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 37 / ततो व्यन्तरदेवाः संख्येयगुणाः,यतः संख्येययोजनप्रमाणानिसूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, है तावान् व्यन्तरदेवदेवीगणः; तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः 38 / व्यन्तर्यः संख्येयगुणाः 39 ज्योतिष्कदेवाः संख्येयगुणाः, ते हिसामान्यतः 256 अङ्गुलप्रमाणसूचीखण्डतुल्या यावन्त्य एकस्मिन् प्रतरे श्रेणयो भवन्ति द तावत्प्रमाणाः, तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा ज्योतिर्देवाः 40 / ततो ज्योतिर्देव्यः संख्येयगुणाः 41 / ततः खग-8 पञ्चेन्द्रियतिर्यग्षण्डाः संख्येयगुणाः 42 / स्थलचरा नपुंसकाः संख्येयगुणाः 43 / ततो जलचरा नपुंसकाः संख्येयगुणाः 44 / ततः पर्याप्तचतुरिन्द्रिया संख्येयगुणाः 45 // 6 // पज पण 46 बिय 17 तिइंदिय 48 अहिआ अस्संखऽपज्ज पंचिंदी 49 / अहिया अपज्ज चउ ५०तिय 51 बिइंदि 52 बारस असंखइमे // 7 // ततः पञ्चेन्द्रियाः पर्याप्ताःसंश्यसंझिमेदेन विशेषाधिकाः 46 / पर्याप्ता द्वीन्द्रिया विशेषाधिकाः 47 / पर्याप्तास्त्रीन्द्रिया या संख्येयगुणा चरा नपुंसका संख्येय ततो ज्योतिर्देव्या संख्य

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12