Book Title: Mahadandak Stotrapar Paryayalpabahutva Vichar Stavanam Author(s): Unknown Publisher: Unknown View full book textPage 8
________________ महादं-स्तो-द्धिका अनन्तगुणाः, जघन्ययुक्कानन्तकमानत्वात् 74 / प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणा, मध्यमयुक्तानन्तकमानत्वात् +सावचूरि० 75 / सिद्धा अनन्त गुणाः 76 / मादरपर्याप्ता वनस्पतयोऽनन्तगुणाः 77 / सामान्यतो बादरपर्याप्ता अधिकार, // 10 // बादरपर्याप्त पृथिव्यादीनां तत्र क्षेपात् 78 / ततो बादरापर्याववनस्पतयोऽसंख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया 8असंख्येयानां बादरापर्याप्त निगोदानां संभवात् 79 // 10 // बायर अपज 80 बायर 81 अहिया अस्संख सुहुम अपज वणा 82 / सुहुम अपजत अहिया 83 संखा सुहुमवणपज्जत्ता 84 // 11 // अहिआ पजसुहमा 85 सुहम 86 भविय 87 णंत 88 वणि 89 गिदि ९०तिरि 91 मि अविरय 93 कसाय 94 छउमा 95 सजोगि 96 संसारि 97 संबजिया 98 // 12 // ततः सामान्यतो बादरापर्याप्ता विशेषाधिकार, बादरापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् 80 // ततः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानां तत्र प्रक्षेपात 81 / ततः सूक्ष्मवनस्पतयोऽपर्याप्ता असंख्येयगुणाः 82 | ततः सामान्यतः| सूक्ष्मापर्याता विशेषाधिकार,सूक्ष्मापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् 83 / ततः सूक्ष्मवनस्पतयः पर्याप्ताः संख्येयगुणाः, सूक्ष्मेषु अपर्याप्म्यः पर्यायानां स्वभावत एव संख्येयगुणत्वात् 84 // 11 // ततः सामान्यतः सूक्ष्माः पर्याप्ता विशेषा18|धिकार, पर्याप्तसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् 85 / ततः सामान्यतः सूक्ष्मा विशेषाधिकार, अपर्याप्तानामपि तत्र १"इतोऽग्रे-"मध्यमयुक्तानन्तकमानत्वात्" इत्यधिकं कचित् // ..., // 10 //Page Navigation
1 ... 6 7 8 9 10 11 12